Go To Mantra

समि॑न्द्र नो॒ मन॑सा नेष॒ गोभिः॒ सं सू॒रिभि॑र्हरिव॒न्त्सं स्व॒स्त्या। सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥

Mantra Audio
Pad Path

सम् । इन्द्र । न: । मनसा । नेष । गोभि: । सम् । सूरिऽभि: । हरिऽवन् । सम् । स्वस्त्या । सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमतौ । यज्ञियानाम् ॥१०२.२॥

Atharvaveda » Kand:7» Sukta:97» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य धर्म का उपदेश।

Word-Meaning: - (इन्द्र) हे बड़े ऐश्वर्यवाले राजन् ! (नः) हमें (मनसा) विज्ञान के साथ और (गोभिः) इन्द्रियों वा वाणियों के साथ (सम्) ठीक-ठीक, (हरिवन्) हे श्रेष्ठ मनुष्योंवाले ! (सूरिभिः) विद्वानों के साथ (सम्) ठीक-ठीक, (स्वस्त्या) अच्छी सत्ता [क्षेम कुशल] के साथ (सम्) ठीक-ठीक (यत्) जो [ब्रह्म] (देवहितम्) विद्वानों का हितकारक (अस्ति) है, [उस] (ब्रह्मणा) ब्रह्म, वेद, धन, वा अन्न के साथ (सम्) ठीक-ठीक, (यज्ञियानाम्) पूजा योग्य (देवानाम्) विद्वानों की (सुमतौ) सुमति में (सम्) ठीक-ठीक (नेष) तू ले चल ॥२॥
Connotation: - मनुष्य विद्वानों के सत्सङ्ग से मनस्वी, वाग्मी, और कार्यकुशल होकर सबको उन्नति की ओर प्रवृत्त करें ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−५।४२।४। और यजु० ८।१५ ॥
Footnote: २−(सम्) सम्यक्। यथावत् (इन्द्र) परमैश्वर्यवन् राजन् (नः) अस्मान् (मनसा) विज्ञानेन (नेष) णीञ् प्रापणे-लोटि शप्। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप्। अतो हेः। पा० ६।४।१०५। इति हेर्लोपः। नय। प्रापय (गोभिः) इन्द्रियैर्वाग्भिर्वा (सूरिभिः) अ० २।११।४। विद्वद्भिः (हरिवन्) हरयो मनुष्याः-निघ० २।३। प्रशस्तमनुष्ययुक्त (सम्) (स्वस्त्या) अ० १।३०।२। सुसत्तया। क्षेमेण (सम्) (ब्रह्मणा) वेदेन धनेनान्नेन वा (देवहितम्) विद्वद्भ्यो हितम् (यत्) ब्रह्म (अस्ति) (सम्) (देवानाम्) विदुषाम् (सुमतौ) श्रेष्ठायां बुद्धौ (यज्ञियानाम्) पूजार्हाणाम् ॥