Go To Mantra

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तम्। ओजो॑ दा॒स्यस्य॑ दम्भय ॥

Mantra Audio
Pad Path

अपि । वृश्च । पुराणऽवत् । व्रतते:ऽइव । गुष्पितम् । ओज: । दासस्य । दम्भय ॥९५.१॥

Atharvaveda » Kand:7» Sukta:90» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - [हे राजन् !] (पुराणवत्) पुराण [पुराने नियम] के अनुसार (दास्यस्य) दुःखदायी डाकू के (ओजः) बल को (व्रततेः) बेल के (गुष्पितम्) इव) गाँठ के समान (अपि) निश्चय करके (वृश्च) काट दे और (दम्भय) हटा दे ॥१॥
Connotation: - राजा चोर आदि दुष्टों का नाश करके प्रजा को सुखी रक्खे ॥१॥ मन्त्र १, २ कुछ भेद से ऋग्वेद में हैं−८।४०।६ ॥
Footnote: १−(अपि) अवधारणे (वृश्च) छिन्धि (पुराणवत्) पुरा नीयते पुराणम्। पुरा+णीञ् प्रापणे-ड। णत्वं च, वतिः सादृश्ये। पुरातननियमवत् (व्रततेः) अमेरतिः। उ० ४।५९। वृतु वर्तने-अति। व्रततिर्वरणाच्च सयनाच्च ततनाच्च-निरु० ६।२८। लतायाः (इव) यथा (गुष्पितम्) गुपू रक्षणे-क्त, षकारश्छान्दसः। गुपितम्। लताग्रन्थिम् (ओजः) बलम् (दासस्य) हिंसकस्य (दम्भय) दभि प्रेरणे। प्रेरय। निःसारय ॥