Go To Mantra

यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्वन्तर्य ओष॑धीर्वी॒रुध॑ आवि॒वेश॑। य इ॒मा विश्वा॒ भुव॑नानि चा॒क्लृ॒पे तस्मै॑ रु॒द्राय॒ नमो॑ अस्त्व॒ग्नये॑ ॥

Mantra Audio
Pad Path

य: । अग्नौ । रुद्र: । य: । अप्ऽसु । अन्त: । य: । ओषधी: । वीरुध: । आऽविवेश । य: । इमा । विश्वा । भुवनानि । चक्लृपे । तस्मै । रुद्राय । नम: । अस्तु । अग्नये ॥९२.१॥

Atharvaveda » Kand:7» Sukta:87» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ईश्वर की महिमा का उपदेश।

Word-Meaning: - (यः) जो (रुद्रः) रुद्र, ज्ञानवान् परमेश्वर (अग्नौ) अग्नि में, (यः) जो (अप्सु अन्तः) जल के भीतर है, (यः) जिसने (ओषधीः) उष्णता रखनेवाली अन्न आदि ओषधियों में और (वीरुधः) विविध प्रकार उगनेवाली वेलों वा बूटियों में (आविवेश) प्रवेश किया है। (यः) जिसने (इमा) इन (विश्वा) सब (भुवनानि) लोकों [उपस्थित पदार्थों] को (चक्लृपे) रचा है, (तस्मै) उस (अग्नये) सर्वव्यापक (रुद्राय) रुद्र, दुःखनाशक परमेश्वर को (नमः) नमस्कार (अस्तु) होवे ॥१॥
Connotation: - जो अद्भुतस्वरूप, सर्वप्रकाशक, सर्वान्तर्यामी परमात्मा है, सब मनुष्य उसकी उपासना करके अपनी उन्नति करें ॥१॥
Footnote: १−(यः) (अग्नौ) सूर्यविद्युदादिरूपे (रुद्रः) अ० २।२७।६। रु गतौ-क्विप्, तुक् रो मत्वर्थे। ज्ञानवान् परमेश्वरः (यः) (अप्सु) जलेषु (अन्तर्) मध्ये (यः) (ओषधीः) अ० १।२३।१। उष्णत्वधारिका अन्नादिरूपाः (वीरुधः) अ० १।३२।१। विरोहणशीला लतादिरूपाः (आविवेश) प्रविष्टवान् (यः) (इमा) दृश्यमानानि (विश्वा) सर्वाणि (भुवनानि) भूतजातानि। लोकान् (चक्लृपे) कृप मिश्रीकरणे चिन्तने च-लिट्। कृपो रो लः। पा० ८।२।१८। इति लत्वम्, अभ्यासस्य सांहितिको दीर्घः। रचितवान् (तस्मै) (रुद्राय) अ० २।२७।६। रु वधे-क्विप्, तुक्+रु वधे-ड। दुःखनाशकाय (नमः) नतिः (अस्तु) (अग्नये) सर्वव्यापकाय ॥