Go To Mantra

त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥

Mantra Audio
Pad Path

त्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥

Atharvaveda » Kand:7» Sukta:85» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के धर्म का उपदेश।

Word-Meaning: - (त्यम् उ) उस ही (वाजिनम्) अन्नवाले (देवजूतम्) विद्वानों से प्रेरणा किये गये, (सहोवानम्) महाबली, (रथानाम्) रथों के [जल थल और आकाश में] (तरुतारम्) तिराने [चलाने] वाले, (अरिष्टनेमिम्) अटूट वज्रवाले, (पृतनाजिम्) सेनाओं को जीतनेवाले (आशुम्) व्यापनेवाले, (तार्क्ष्यम्) महावेगवान् राजा को (इह) यहाँ पर (स्वस्तये) अपने कल्याण के लिये (सु) आदर से (आ) भले प्रकार (हुवेम) हम बुलावे ॥१॥
Connotation: - विद्वान् प्रजागण उत्तम गुणी राजा को अपनी रक्षा के लिये आवाहन करते रहें ॥१॥ यह मन्त्र ऋग्वेद में है−१०।१७८।१। साम० य० ४।५।१, और निरुक्त १०।२८। में भी व्याख्यात है ॥
Footnote: १−(त्यम्) तं प्रसिद्धम् (उ) एव (सु) पूजायाम् (वाजिनम्) अन्नवन्तम् (देवजूतम्) जु गतौ-क्त। जूर्गतिः प्रीतिर्या देवजूतं देवगतं देवप्रीतं वा-निरु० १०।२८। विद्वद्भिः प्रेरितम् (सहोवानम्) छन्दसीवनिपौ च वक्तव्यौ। वा० पा० ५।२।१०९। सहस्-वनिप्। सहस्वन्तं बलवन्तम् (तरुतारम्) ग्रसितस्कभित०। पा० ७।२।३४। तरतेस्तृचि उडागमः। तरीतारम्। तारयितारम् (रथानाम्) यानानाम् (अरिष्टनेमिम्) रिष हिंसायाम्-क्त। नियो मिः। उ० ४।४३। णीञ् प्रापणे−मि। नेमिर्वज्रनाम-निघ० २।२०। अच्छिन्नवज्रम् (पृतनाजिम्) वातेर्डिच्च। उ० ४।१३४। जि जये-इण्, स च डित्। शत्रुसेनानां जेतारम् (आशुम्) अ० २।१४।६। अशूङ् व्याप्तौ संघाते च। उण्। व्यापनशीलम् (स्वस्तये) कल्याणाय (तार्क्ष्यम्) तृक्ष गतौ-घञ्, बाहुलकाद् वृद्धिः। तत्र साधुः। पा० ४।४।९८। तार्क्ष-यत्। तार्क्ष्ये वेगे साधुम्। वेगवन्तं राजानम्। तार्क्ष्योऽश्वनाम-निघ० १।१४। तार्क्ष्यस्त्वष्ट्रा व्याख्यातः, तीर्णेऽन्तरिक्षे क्षियति तूर्णमर्थं रक्षत्यश्नोतेर्वा-निरु० १०।२७। (इह) अत्र (आ हुवेम) अ० ७।४०।२। आह्वयेम ॥