अ॑नाधृ॒ष्यो जा॒तवे॑दा॒ अम॑र्त्यो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह। विश्वा॒ अमी॑वाः प्रमु॒ञ्चन्मानु॑षीभिः शि॒वाभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ॥
अनाधृष्य: । जातऽवेदा: । अमर्त्य: । विऽराट् । अग्ने । क्षत्रऽभृत् । दीदिहि । इह । विश्वा: । अमीवा: । प्रऽमुञ्चन् । मानुषीभि: । शिवाभि: । अद्य । परि । पाहि । न: । गयम् ॥ ८९.१॥
PANDIT KSHEMKARANDAS TRIVEDI
राजा के धर्म का उपदेश।