यः कीक॑साः प्रशृ॒णाति॑ तली॒द्यमव॒तिष्ठ॑ति। निर्हा॒स्तं सर्वं॑ जा॒यान्यं यः कश्च॑ क॒कुदि॑ श्रि॒तः ॥
Pad Path
य: । कीकसा: । प्रऽशृणाति । तलीद्यम् । अवऽतिष्ठति । नि: । हा: । तम् । सर्वम् । जायान्यम् । य: । क: । च । ककुदि । श्रित: ॥८०.३॥
Atharvaveda » Kand:7» Sukta:76» Paryayah:0» Mantra:3
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
१-५ रोगनाश
Word-Meaning: - (यः) जो [क्षय रोग] (कीकसाः) हँसली की हड्डियों को (प्रशृणाती) तोड़ देता है और (तलीद्यम्) हथेली और तलवे के चर्म पर (अवतिष्ठति) जम जाता है। (च) और (यः) जो (कः) कोई (ककुदि) शिर में (श्रितः) ठहरा हुआ है, (तम्) उस (सर्वम्) सब (जायान्यम्) क्षय रोग को [उस वैद्य ने] (निः) निरन्तर (हाः) नष्ट कर दिया है ॥३॥
Connotation: - वैद्य रोगों के लक्षण जान कर उचित चिकित्सा करे ॥३॥
Footnote: ३−(यः) जायान्यः (कीकसाः) अ० २।३३।२। जत्रुवक्षोगतास्थीनि (प्रशृणाति) प्रच्छिनत्ति (तलीद्यम्) हृसृरुहि०। उ० १।९७। तल प्रतिष्ठायाम्-इति प्रत्ययः, दीर्घश्चान्दसः। भवे छन्दसि। पा० ४।४।११०। यत्। तलिति तले करतलपदतले भवं चर्म (अवतिष्ठति) आश्रयति (निः) निरन्तरम् (हाः) अ० ६।१०३।२। हृञ् नाशने-लुङ्। अहाः। अहार्षीत्। नाशितवान् स वैद्य इति शेषः (तम्) (सर्वम्) (जायान्यम्) वदेरान्यः। उ० ३।१०४। जै क्षये-आन्य। क्षयम्। राजरोगम् (यः) (कः) (च) (ककुदि) अ० ३।४।२। उत्तमाङ्गे। शिरसि (श्रितः) अवस्थितः ॥