Go To Mantra

व्र॒तेन॒ त्वं व्र॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदिही॒ह। तं त्वा॑ व॒यं जा॑तवेदः॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे॑ ॥

Mantra Audio
Pad Path

व्रतेन । त्वम् । व्रतऽपते । सम्ऽअक्त: । विश्वाहा । सुऽमना: । दीदिहि । इह । तम् । त्वा । वयम् । जातऽवेद: । सम्ऽइध्दम् । प्रजाऽवन्त: । उप । सदेम । सर्वे ॥७८.४॥

Atharvaveda » Kand:7» Sukta:74» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

शारीरिक और मानसिक रोग हटाने का उपदेश।

Word-Meaning: - (व्रतपते) हे उत्तम नियमों के रक्षक परमेश्वर ! [वा विद्वान् !] (त्वम्) तू (व्रतेन) उत्तम नियम से (समक्तः) संगति करता हुआ (सुमनाः) प्रसन्नचित्त होकर (विश्वाहा) सब दिन (इह) यहाँ पर (दीदिहि) प्रकाशमान हो। (जातवेदः) हे प्रसिद्ध बुद्धि वा धनवाले ! (प्रजावन्तः) उत्तम प्रजाओंवाले (सर्वे वयम्) हम सब लोग (समिद्धम्) अच्छी भाँति प्रकाशमान (तम् त्वा) उस तुझको (उप सदेम) पूजा करते रहें ॥४॥
Connotation: - मनुष्य परमेश्वर और विद्वानों के वेदोक्त धर्मों पर चलकर सामाजिक उन्नति करके सदा प्रसन्न रहें ॥४॥
Footnote: ४−(व्रतेन) अ० २।३०।२। वरणीयेन नियमेन (त्वम्) (व्रतपते) सत्कर्मणां पालक परमेश्वर विद्वन् वा (समक्तः) अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। संगतः (विश्वाहा) सर्वाणि दिनानि (सुमनाः) प्रसन्नचित्तः (दीदिहि) अ० २।६।१। लोपो व्योर्वलि। पा० ६।१।६६। इति वलोपः। दीप्यस्व (इह) अस्माकं मध्ये (तम्) (त्वा) (वयम्) (जातवेदः) अ० १।७।२। हे प्रसिद्धप्रज्ञ। प्रसिद्धधन (समिद्धम्) सम्यग्दीप्तम् (प्रजावन्तः) प्रशस्तपुत्रपौत्रभृत्यादिसहिताः (उप सदेम) षद्लृ विशरणगत्यादिषु-लिङ्याशिष्यङ्। पा० ३।१।८६। इत्यङ्। उपसद्यास्म। परिचर्यास्म (सर्वे) ॥