Go To Mantra

वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑ उ॒पस्थ॑ उ॒र्वन्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात् ॥

Mantra Audio
Pad Path

वाजस्य । नु । प्रऽसवे । मातरम् । महीम् । अदितिम् । नाम । वचसा । करामहे । यस्या: । उपऽस्थे । उरु । अन्तरिक्षम् । सा । न: । शर्म । त्रिऽवरूथम् । नि । यच्छात् ॥७.२॥

Atharvaveda » Kand:7» Sukta:6» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (वाजस्य) अन्न वा बल के (प्रसवे) उत्पन्न करने में (नु) अव (मातरम्) निर्माण करनेवाली, (महीम्) विशाल, (अदितिम्) अदीन शक्ति, परमेश्वर को (नाम) प्रसिद्ध रूप से (वचसा) वेदवाक्य के साथ (करामहे) हम स्वीकार करें। (यस्याः) जिस [शक्ति] की (उपस्थे) गोद में (उरु) यह बड़ा (अन्तरिक्षम्) आकाश है, (सा) वह (नः) हमें (त्रिवरूथम्) तीन प्रकार के, आध्यात्मिक, आधिदैविक, आधिभौतिक सुखोंवाला (शर्म) घर (नि) नियम के साथ (यच्छात्) देवे ॥४॥
Connotation: - जो परमेश्वर सब जगत् का निर्माता और नियन्ता है, उसकी उपासना ही से सब मनुष्य अपना ऐश्वर्य बढ़ावें ॥४॥ यह मन्त्र कुछ भेद से यजुर्वेद में है-अ० ९।५। और १८।३० ॥
Footnote: ४−(वाजस्य) अन्नस्य-निघ० २।७। बलस्य-निघ० २।९। (नु) इदानीम् (प्रसवे) उत्पादने (मातरम्) निर्मात्रीम् (महीम्) विशालाम् (अदितिम्) अदीनां शक्ति परमेश्वरम् (नाम) प्रसिद्ध्या (वचसा) वेदवचनेन (करामहे) छान्दसः शप्। आकुर्महे। स्वीकुर्मः (यस्याः) अदितेः (उपस्थे) उत्सङ्गे (उरु) विस्तृतम् (अन्तरिक्षम्) आकाशम् (सा) अदितिः (नः) अस्मभ्यम् (शर्म) गृहम्-निघ० ३।४। (त्रिवरूथम्) जॄवृञ्भ्यामूथन्। उ० २।६। इति वृञ् वरणे-ऊथन्। त्रीणि वरूथानि वरणीयान्याध्यात्मिकाधिदैविकाधि-भौतिकानि सुखानि यस्मिन् तत् (नि) नियमेन (यच्छात्) दाण् दाने-लेट्। दधात् ॥