Go To Mantra

अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः। स प्र॒त्युदै॑द्ध॒रुणं॒ मध्वो॒ अग्रं॒ स्वया॑ त॒न्वा त॒न्वमैरयत ॥

Mantra Audio
Pad Path

अया । विऽस्था । जनयन् । कर्वराणि । स: । हि । घृणि: । उरु: । वराय । गातु: । स: । प्रतिऽउदैत् । धरुणम् । मध्व: । अग्रम् । स्वया । तन्वा । तन्वम् । ऐरयत ॥३.१॥

Atharvaveda » Kand:7» Sukta:3» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म के गुणों का उपदेश।

Word-Meaning: - (अया विष्ठा) इस रीति से (कर्वराणि) कर्म्मों को (जनयन्) प्रकट करते हुए (सः) दुःखनाशक, (घृणिः) प्रकाशमान, (उरुः) विस्तीर्ण, (गातुः) पाने योग्य वा गाने योग्य प्रभु ने (हि) ही (वराय) उत्तम फल के लिये (मध्वः) ज्ञान के (धरुणम्) धारण योग्य (अग्रम्) श्रेष्ठपन को (प्रत्युदैत्) प्रत्यक्ष उदय किया है और (स्वया) अपनी (तन्वा) विस्तृत शक्ति से (तन्वम्) विस्तृत सृष्टि को (ऐरयत) प्रकट किया है ॥१॥
Connotation: - जिस प्रकाशस्वरूप, दयामय परमात्मा ने हमारे सुख के लिये संसार रचा और वेदज्ञान दिया है, उसके उपकारों को विचारते हुए हम सदा सुधार करते रहें ॥१॥
Footnote: १−(अया) अयैनेत्युपदेशस्य-निरु० ३।२१। अनया (विष्ठा) विभक्तेर्लुक्। विष्ठया। विविधं स्थित्या रीत्या (जनयन्) उत्पादयन् (कर्वराणि) कॄगॄशॄ०। उ० २।१२१। इति बाहुलकात् करोतेः ष्वरच्। कर्माणि-निघ० १।२। (सः) प्रसिद्धः (हि) अवधारणे (घृणिः) घृणिपृश्निपार्ष्णि०। ४।५२। घृ दीप्तौ-नि। दीप्यमानः (उरुः) विस्तीर्णः (वराय) वरणीयाय फलाय (गातुः) कमिमनिजनिगा०। उ० १।७३। इति गाङ् गतौ यद्वा गै गाने-नु। पदनाम-निघ० ४।१। गातुं गमनम्-निरु० ४।२१। प्राप्तव्यो गानयोग्यो वा परमेश्वरः (सः) षो अन्तकर्मणि-ड। दुःखनाशकः (प्रत्युदैत्) इण् गतौ-लुङि छान्दसं रूपम्, अन्तर्गतण्यर्थः। प्रत्यक्षेणोद्गमितवान् (धरुणम्) धारणीयम् (मध्वः) मधुनः। ज्ञानस्य (अग्रम्) सारम् (स्वया) स्वकीयया (तन्वा) विस्तृतशक्त्या (तन्वम्) विस्तृतां सृष्टिम् (ऐरयत) प्रेरितवान् ॥