अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥
अनु । मन्यताम् । अनुऽमन्यमान: । प्रजाऽवन्तम् । रयिम् । अक्षीयमाणम् । तस्य । वयम् । हेडसि । मा । अपि । भूम । सुऽमृडीके । अस्य । सुऽमतौ । स्याम ॥२१.३॥
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्यों के कर्त्तव्य का उपदेश।