सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै। अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥
सावी: । हि ।देव । प्रथमाय । पित्रे । वर्ष्माणम् । अस्मै । वरिमाणम् । अस्मै । अथ । अस्मभ्यम् । सवित: । वार्याणि । दिव:ऽदिव: । आ । सुव । भूरि । पश्व: ॥१५.३॥
PANDIT KSHEMKARANDAS TRIVEDI
ईश्वर के गुणों का उपदेश।