Go To Mantra

ए॒ता ए॑ना॒ व्याक॑रं खि॒ले गा विष्ठि॑ता इव। रम॑न्तां॒ पुण्या॑ ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम् ॥

Mantra Audio
Pad Path

एता: । एना: । विऽआकरम् । खिले । गा: । विस्थिता:ऽइव । रमन्ताम् । पुण्या: । लक्ष्मी: । या: । पापी: । ता: । अनीनशम् ॥१२०.४॥

Atharvaveda » Kand:7» Sukta:115» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

दुर्लक्षण के नाश का उपदेश।

Word-Meaning: - (एताः) इन [पुण्यलक्षणों] को और (एनाः) इन [पापलक्षणों] को (व्याकरम्) मैंने स्पष्ट कर दिया है (इव) जैसे (खिले) विना जुते स्थान [जंगल] में (विष्ठिताः) खड़ी हुई (गाः) गौओं को। (पुण्याः) पुण्य (लक्ष्मीः) लक्षण (रमन्ताम्) ठहरे रहें, और (याः) जो (पापीः) पापी [लक्षण] है, (ताः) उन्हें (अनीनशम्) मैंने नष्ट कर दिया है ॥४॥
Connotation: - मनुष्य भले और बुरे कर्मों के लक्षण समझकर भलों का स्वीकार और बुरों का त्याग करें ॥४॥
Footnote: ४−(एताः) पुण्याः (एनाः) पापीः (व्याकरम्) वि+आङ्+डुकृञ् करणे-लुङ्, कृमृदृरुहिभ्यश्छन्दसि। पा० ३।१।५९। इति च्लेरङ्। ऋदृशोऽङि गुणः। पा० ७।४।१६। इति गुणः। व्याख्यातवानस्मि (खिले) खिल कणश आदाने-क। अकृष्टदेशे (गाः) धेनूः (विष्ठिताः) विविधस्थिताः (इव) यथा (रमन्ताम्) तिष्ठन्तु (पुण्याः) कल्याण्यः (लक्ष्मीः) लक्ष्म्यः। लक्षणानि (याः) (पापीः)-म० १। पापकारिण्यः। दुर्लक्षणानि (अनीनशम्) अ० १।२३।४। नाशितवानस्मि ॥