Go To Mantra

यस्ते॑ पृ॒थु स्त॑नयि॒त्नुर्य ऋ॒ष्वो दैवः॑ के॒तुर्विश्व॑मा॒भूष॑ती॒दम्। मा नो॑ वधीर्वि॒द्युता॑ देव स॒स्यं मोत व॑धी र॒श्मिभिः॒ सूर्य॑स्य ॥

Mantra Audio
Pad Path

य: । ते । पृथु: । स्तनयित्नु: । य: । ऋष्व: । दैव: । केतु: । विश्वम् । आऽभूषति । इदम् । मा । न: । वधी: । विऽद्युता । देव: । सस्यम् । मा । उत । वधी: । रश्मिऽभि: । सूर्यस्य ॥१२.१॥

Atharvaveda » Kand:7» Sukta:11» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

अन्न की रक्षा का उपदेश।

Word-Meaning: - (देव) हे जलदाता मेघ ! (यः) जो (ते) तेरा (पृथुः) विस्तीर्ण और (यः) जो (ऋष्वः) इधर-उधर चलनेवाला वा बड़ा, (दैवः) आकाश में रहनेवाला, (केतुः) जतानेवाला झण्डा रूप (स्तनयित्नुः) गर्जन (इदम् विश्वम्) इस सब स्थान में (आभूषति) व्यापता है। (नः) हमारे (सस्यम्) धान्य को (विद्युता) चमचमाती बिजुली से (मा वधीः) मत नाश कर, और (सूर्यस्य) सूर्य की (रश्मिभिः) किरणों से (उत) भी (मा वधीः) मत सुखा ॥१॥
Connotation: - मनुष्य अतिवृष्टि, अनावृष्टि आदि दैवी विपत्तियों का विचार रख कर पहिले से अन्न आदि के संचय से रक्षा का उपाय कर लेवें ॥१॥
Footnote: १−(यः) (ते) तव (पृथुः) विस्तीर्णः (स्तनयित्नुः) अ० ४।१५।११। मेघध्वनिः) (ऋष्वः) अशूप्रुषिलटि। उ० १।१५१। ऋष गतौ दर्शने च-क्वन्। इतस्ततो गन्ता। महान्-निघ० ३।३। (दैवः) दिव्-अण्। दिवि आकाशे भवः (केतुः) अ० ६।१०३। ज्ञापकः। ध्वजरूपः (विश्वम्) सर्वं स्थानम् (आभूषति) भूष अलङ्कारे। व्याप्नोति (नः) अस्माकम् (मा वधीः) मा हिंसीः (विद्युता) अशन्या (देव) हे जलप्रद मेघ (सस्यम्) माछाशसिभ्यो यः। उ० ४।१०९। इति षस स्वप्ने-य। धान्यम् (उत) अपि (मा वधीः) मा शोषय (रश्मिभिः) किरणैः (सूर्यस्य) सवितुः ॥