Go To Mantra

स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः। स द्यामौ॑र्णोद॒न्तरि॑क्षं॒ स्वः स इ॒दं विश्व॑मभव॒त्स आभ॑वत् ॥

Mantra Audio
Pad Path

स: । वेद । पुत्र: । पितरम् । स: । मातरम् । स: । सूनु: । भुवत् । स: । भुवत् । पुन:ऽमघ: । स: । द्याम् । और्णोत् । अन्तरिक्षम् । स्व: । स: । इदम् । विश्वम् । अभवत् । स: । आ । अभवत् ॥१.२॥

Atharvaveda » Kand:7» Sukta:1» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या का उपदेश।

Word-Meaning: - (सः) वह (पुत्रः) अनेक प्रकार रक्षा करनेवाला परमेश्वर (पितरम्) पालन के हेतु सूर्य को (सः) वह (मातरम्) निर्माण के कारण भूमि को (वेद) जानता है, (सः) वह (सूनुः) सर्वप्रेरक (भुवत्) है, (सः) वह (पुनर्मघः) वारंवार धनदाता (भुवत्) है। (सः) उसने (अन्तरिक्षम्) आकाश और (द्याम्) प्रकाशमान (स्वः) सूर्यलोक को (और्णोत्) घेर लिया है, (सः) वह (इदम्) इस (विश्वम्) जगत् में (अभवत्) व्याप रहा है, (सः) वही (आ) समीप होकर (अभवत्) वर्तमान हुआ है ॥२॥
Connotation: - जो परमात्मा सूर्य, पृथिवी आदि ब्रह्माण्ड में व्याप कर सबका धारण कर रहा है, वही हम में भरपूर है, ऐसा समझनेवाले पुरुष आत्मबल पाकर पुरुषार्थी होते हैं ॥२॥ इस मन्त्र का मिलान-अ० २।२८।४। से भी करो ॥
Footnote: २−(सः) प्रजापतिः (वेद) वेत्ति (पुत्रः) अ० १।११।५। पुत्रः पुरु त्रायते-निरु० २।११। बहुत्राता (पितरम्) अ० २।˜२८।४। पालनहेतुं सूर्यम् (मातरम्) अ० २।२८।४। निर्मात्रीं पृथिवीम् (सूनुः) अ० ६।१।२। सर्वस्य प्रेरकः (भुवत्) भवति (पुनर्मघः) अ० ५।११।१। वारंवारं धनदाता (द्याम्) अ० १।२।४। द्योतमानम् (और्णोत्) ऊर्णुञ् आच्छादने-लङ्। आच्छादितवान् (अन्तरिक्षम्) आकाशम् (स्वः) अ० २।५।२। स्वरादित्यो भवति सु अ रणः सु ईरणः निरु० २।१४। आदित्यम् (सः) (इदम्) दृश्यमानम् (विश्वम्) जगत् (अभवत्) भू व्याप्तौ। व्याप्नोत् (आ) समीपे (अभवत्) वर्तते स्म ॥