इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत्। इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥
Pad Path
इह । एव । एधि । मा । अप । च्योष्ठा: । पर्वत:ऽइव । अविऽचाचलत् । इन्द्र:ऽइव । इह ।ध्रुव: । तिष्ठ । राष्ट्रम् । ऊं इति । धारय ॥८७.२॥
Atharvaveda » Kand:6» Sukta:87» Paryayah:0» Mantra:2
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
राजतिलक यज्ञ के लिये उपदेश।
Word-Meaning: - [हे राजन् !] (पर्वतः इव) पहाड़ के समान (अविचाचलत्) निश्चल स्वभाव तू (इह एव) यहाँ ही (एधि) रह, (मा अप च्योष्ठाः) कदापि मत गिर। (इन्द्रः इव) सूर्य के समान (इह) यहाँ पर (ध्रुवः) स्थिर स्वभाव होकर (तिष्ठ) ठहर, (उ) और (इह) यहाँ पर (राष्ट्रम्) राज्य को (धारय) अधिकार में रख ॥२॥
Connotation: - प्रजागण धार्मिक राजा का यथावत् सहाय करें, जिससे वह प्रजापालन में ऐसा दृढ रहे, जैसे सूर्य अपनी कक्षा में स्थिर रह कर वृष्टि आदि से अनेक लोकों का पालन करता है ॥२॥
Footnote: २−(इह) अस्माकं मध्ये (एव) निश्चयेन (एधि) अस भुवि−लोट्। भव। सर्वदा वर्तस्व (मा अप च्योष्ठाः) च्युङ् गतौ−माङि लुङि च्लेः सिच्। न माङ्योगे। पा० ६।४।७४। इत्यडभावः। कदापि प्रच्युतो मा भूः (पर्वतः) महीधरः (इव) यथा (अविचाचलत्) म० १। दृढस्वभावः (इन्द्रः) सूर्यः (इव) (इह) अस्मिन् राज्ये (ध्रुवः) स्थिरः (तिष्ठ) वर्तस्व (इह) अस्मिन् लोके (राष्ट्रम्) राज्यम् (उ) चार्थे (धारय) स्वाधिकारे स्थापय ॥