Reads times
PANDIT KSHEMKARANDAS TRIVEDI
पाप से मुक्ति का उपदेश।
Word-Meaning: - (भूते) हे चिन्तायोग्य [अलक्ष्मी !] [हमारे लिये] (हविष्मती) देने और लेने योग्य क्रियावाली (भव) हो, (एषः) यह (ते) तेरा (भागः) सेवनीय व्यवहार है, (यः) जो (अस्मासु) हम लोगों के बीच होवे।(इमान्) इन [इस जन्मवाले] और (अमून्) उन [अगले वा पिछले जन्मवाले] जीवों को (एनसः) पाप से (मुञ्च) मुक्त करदे, (स्वाहा) यह सुन्दर वाणी है ॥२॥
Connotation: - मनुष्य तीव्र तप अर्थात् पूर्ण पुरुषार्थ करके भूत भविष्यत् और वर्तमान क्लेशों के फल को नाश करके सुखी होवे ॥२॥
Footnote: २−(भूते) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति चौरादिको भू चिन्तने−क्तिच्। आमन्त्रितस्य च। पा० ६।१।१९८। इति आदिरुदात्तः। हे चिन्तनीये निर्ऋते (हविष्मती) दातव्यग्राह्यक्रियायुक्ता (भव) (एषः) वक्ष्यमाणः−मुञ्चेमानम् (ते) तव (भागः) भजनीयः स्वीकरणीयो व्यवहारः (यः) (अस्मासु) अस्माकं मध्ये भवतु (मुञ्च) विसृज (इमान्) इदानीन्तनान् जीवान् (अमून्) दूरस्थान् पूर्वपरजन्मनि वर्तमानान् (एनसः) पापात्। कष्टात् (स्वाहा) सुवाणी। सुप्रार्थना ॥