Go To Mantra

नैनं॑ घ्नन्ति पर्या॒यिणो॒ न स॒न्नाँ अव॑ गछति। अ॒ग्नेर्यः क्ष॒त्रियो॑ वि॒द्वान्नाम॑ गृ॒ह्णात्यायु॑षे ॥

Mantra Audio
Pad Path

न । एनम् । घ्नन्ति । परिऽआयिन: । न । सन्नान् । अव । गच्छति । अग्ने: । य: । क्षत्रिय: । विद्वान् । नाम । गृह्णाति । आयुषे ॥७६.४॥

Atharvaveda » Kand:6» Sukta:76» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

आयु बढ़ाने के लिये उपदेश।

Word-Meaning: - (एनम्) उस [क्षत्रिय] को (पर्यायिणः) घेरनेवाले शत्रु (न) नहीं (घ्नन्ति) मारते हैं, और (न) न वह (सन्नान्) घात में बैठनेवालों को (अवगच्छति) जानता है। (यः) जो (विद्वान्) विद्वान् (क्षत्रियः) क्षत्रिय (अग्नेः) अग्नि के (नाम) नाम को (आयुषे) आयुष बढ़ाने के लिये (गृह्णाति) लेता है ॥४॥
Connotation: - जो राजा अग्नि के गुण जान कर कलाकुशल होकर अपना बल बढ़ाता है, वह शत्रुओं से सदा निर्भय रहता है ॥४॥
Footnote: ४−(न) निषेधे (एनम्) क्षत्रियम् (घ्नन्ति) हिंसन्ति (पर्यायिणः) परि+इण्−घञ्, पर्याय−इनि। परितो गमनशीलाः शत्रवः (न) (सन्नान्) घातस्थान् शत्रून् (अवगच्छति) अवबुध्यते (अग्नेः) भौतिकस्य पावकस्य (यः) (क्षत्रियः) राजा (विद्वान्) (नाम) स्तावकं नामधेयम् (गृह्णाति) उच्चारयति (आयुषे) जीवनवर्धनाय ॥