Go To Mantra

यथा॑ ह॒स्ती ह॑स्ति॒न्याः प॒देन॑ प॒दमु॑द्यु॒जे। यथा॑ पुं॒सो वृ॑षण्य॒त स्त्रि॒यां नि॑ह॒न्यते॒ मनः॑। ए॒वा ते॑ अघ्न्ये॒ मनोऽधि॑ व॒त्से नि ह॑न्यताम् ॥

Mantra Audio
Pad Path

यथा । हस्ती । हस्तिन्या: । पदेन । पदम् । उत्ऽयुजे । यथा । पुंस: । वृषण्यत: । स्त्रियाम् । निऽहन्यते । मन: । एव । ते । अघ्न्ये । मन: । अधि । वत्से । नि । हन्यताम् ॥७०.२॥

Atharvaveda » Kand:6» Sukta:70» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर की भक्ति का उपदेश।

Word-Meaning: - (यथा) जैसे (हस्ती) हाथी (हस्तिन्याः) हथिनी के (पदेन) पदचिह्न से (पदम्) अपना पद (उद्युजे) बढ़ाये जाता है। (यथा) जैसे... म० १ ॥२॥
Connotation: - मन्त्र एक के समान है ॥२॥
Footnote: २−(यथा) (हस्ती) हस्ताज्जातौ। पा० ५।२।१३३। इति−णिनि। गजः (हस्तिन्याः) करेण्वाः (पदम्) पादम् (उद्युजे) युजिर् योगे, छान्दसो विकरणस्य लुक्। उद्युङ्क्ते। उन्नमयति। अन्यत्पूर्ववत् ॥