Go To Mantra

वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो वी॒तपृ॑ष्ठाः। तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

Mantra Audio
Pad Path

वैश्वानरीम् । सूनृताम् । आ । रभध्वम् । यस्या: । आशा: । तन्व: । वीतऽपृष्ठा: । तया । गृणन्त: । सधऽमादेषु । वयम् । स्याम । पतय: । रयीणाम् ॥६२.२॥

Atharvaveda » Kand:6» Sukta:62» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

धन और नीरोगता का उपदेश।

Word-Meaning: - [हे मनुष्यो !] (वैश्वानरीम्) सब नरों का हित करनेवाली (सूनृताम्) प्रिय सत्य वेदवाणी को (आ रभध्वम्) तुम आरम्भ करो, (यस्याः) जिसके (तन्वः) शरीर के (आशाः) विस्तार (वीतपृष्ठाः) सेचन सामर्थ्य पहुँचानेवाले हैं। (तथा) उस [वेदवाणी] से (सधमादेषु) परस्पर आनन्द उत्सवों पर (गृणन्तः) बातचीत करते हुए (वयम्) हम लोग (रयीणाम्) धनों के (पतयः) स्वामी (स्याम) होवें ॥२॥
Connotation: - मनुष्य वेदविद्या का सर्वत्र प्रचार करके विद्या धन और सुवर्णादि धन बढ़ावें ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है=अ० १९।४४ ॥
Footnote: २−(वैश्वानरीम्) अ० १।१।४। वैश्वानर−ङीप्। सर्वनरहिताम् (सूनृताम्) अ० ३।१२।२। प्रियसत्यात्मिकां वेदवाणीम्। (आरभध्वम्) उपक्रमध्वम् (यस्याः) सूनृतायाः (आशाः) आङ्+अशू व्याप्तौ−अच्, टाप्। विस्ताराः (तन्वः) अ० १।१।१। तन्वाः शरीरस्य। स्वरूपस्य (वीतपृष्ठाः) वी गतिव्याप्त्यादिषु−क्त। तिथपृष्ठ०। उ० २।१२। इति पृषु सेचने−थक्। (तया) सूनृतया (गृणन्तः) गॄ शब्दे−शतृ। शब्दयन्तः (सधमादेषु) सह+मदी हर्षग्लेपनयोः−घञ्। सधमादस्थयोश्छन्दसि। पा० ६।३।९६। सहर्षोत्सवेषु (वयम्) वेदानुगामिनः (स्याम) भवेम (पतयः) स्वामिनः (रयीणाम्) बहुधनानाम् ॥