Reads times
PANDIT KSHEMKARANDAS TRIVEDI
सब सुख की प्राप्ति का उपदेश।
Word-Meaning: - (अरुन्धति) हे रोक न डालनेवाली शक्ति ! परमात्मन् (त्वम्) तू (अनडुद्भ्यः) प्राण और जीविका पहुँचानेवाले पुरुषों को (त्वम्) तू (धेनुभ्यः) तृप्त करनेवाली स्त्रियों को और (अधेनवे) बिना दूधवाले (चतुष्पदे) चौपाये को (वयसे) अन्नप्राप्ति के लिये (प्रथमम्) विस्तृत (शर्म) घर (यच्छ) दे ॥१॥
Connotation: - सब स्त्री-पुरुष परमेश्वर की उपासना करके प्रयत्नपूर्वक अन्न आदि पदार्थ प्राप्त करके उत्तम-२ घर बनावें ॥१॥
Footnote: १−(अनडुद्भ्यः) अ० ४।११।१। अनसः प्राणस्य जीवनस्य च वाहकेभ्यः प्रापकेभ्यः पुरुषेभ्यः (त्वम्) (प्रथमम्) अ० १।१२।१। प्रथ ख्यातौ−अमच्। प्रख्यातम् (धेनुभ्यः) अ० ३।१०।१। धेनुर्धयतेर्वा धिनोतेर्वा−निरु० ११।४२। धि धारणे तर्पणे च−नु। तर्पयित्रीभ्यः स्त्रीभ्यः (त्वम्) (अरुन्धति) अ० ४।१२।१। हे अरोधनशीले शक्ते परमात्मन् (अधेनवे) अ० ३।१०।१। धेट् पाने−नु। दुग्धरहिताय (वयसे) अन्नप्राप्तये−निघ० २।७। (शर्म) गृहम्−निघ० ३।४। (चतुष्पदे) अ० २।३४।१। पादचतुष्टयोपेताय गवादिपशवे ॥