Go To Mantra

सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सं शि॒वेन॑। त्वष्टा॑ नो॒ अत्र॒ वरी॑यः कृणो॒त्वनु॑ नो मार्ष्टु त॒न्वो॒ यद्विरि॑ष्टम् ॥

Mantra Audio
Pad Path

सम् । वर्चसा । पयसा । सम् । तनूभि: । अगन्महि । मनसा । सम् । शिवेन । त्वष्टा। न: । अत्र । वरीय: । कृणोतु । अनु । न: । मार्ष्टु । तन्व: । यत् । विऽरिष्टम् ॥५३.३॥

Atharvaveda » Kand:6» Sukta:53» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

स्वास्थ्य की रक्षा का उपदेश।

Word-Meaning: - (वर्चसा) अन्न के साथ, (पयसा) विज्ञान के साथ (सम्) यथावत्, (तनूभिः) शरीरों के साथ (सम्) यथाविधि, और (शिवेन) मङ्गलकारी (मनसा) मन के साथ (सम् अगन्महि) हम संगत हुए हैं। (त्वष्टा) विश्वकर्मा परमेश्वर (नः) हमारे लिये (अत्र) यहाँ पर (वरीयः) अति विस्तीर्ण धन (कृणोतु) करे और (नः) हमारे (तन्वः) शरीर का (यत्) जो (विरिष्टम्) विविध कष्ट है, उसे (अनु मार्ष्टु) शुद्ध करता रहे ॥३॥
Connotation: - परमेश्वर ने कृपा करके हमें अन्न, विद्या, और मननशक्ति पहिले से दी है, हम उन सब से यथावत् उपकार लेकर अपने सब कष्ट दूर करें ॥३॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० २।२४ ॥
Footnote: ३−(सम्) सम्यक् (वर्चसा) अन्नेन−निघ० २।७। (पयसा) पय गतौ−असुन्। विज्ञानेन (सम्) यथाविधि (तनूभिः) शरीरैः (सम् अगन्महि) समो गम्यृच्छिभ्याम्। पा० १।३।२९। इत्यात्मनेपदम्। संगता अभूम (मनसा) अन्तःकरणेन (शिवेन) कल्याणकरेण (त्वष्टा) अ० २।५।६। त्वष्टा त्विषेर्वा स्याद् दीप्तिकर्मणस्त्वक्षतेर्वा स्यात्करोतिकर्मणः−निरु० ८।१३। विश्वकर्मा परमात्मा (नः) अस्मभ्यम् (अत्र) अस्मिन् गृहे (वरीयः) अ० १।२।२। उरुतरम्। विस्तीर्णतरं धनम् (कृणोतु) करोतु (अनु) अनन्तरम् (न) अस्माकम् (मार्ष्टु) मृजूष् शुद्धौ। शोधयतु (तन्वः) शरीरस्य (यत्) यावत् (विरिष्टम्) रिष हिंसायाम्−भावे क्तः। विहिंसनम्। विविधं दुःखम् ॥