ये ते॑ ना॒ड्यौ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्। ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ॥
Pad Path
ये इति । ते । नाड्यौ । देवकृते इति देवऽकृते । ययो: । तिष्ठति । वृष्ण्यम् । ते इति । ते । भिनद्मि । शम्यया । अमुष्या: । अधि । मुष्कयो: ॥१३८.४॥
Atharvaveda » Kand:6» Sukta:138» Paryayah:0» Mantra:4
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
निर्बलता हटाने का उपदेश।
Word-Meaning: - [हे रोगी !] (ये) जो (ते) तेरी (नाड्यौ) दो नाडियाँ (देवकृते) मद अर्थात् उन्माद से पीड़ित हैं और (ययोः) जिन दोनों में (वृष्ण्यम्) ढीलापन (तिष्ठति) स्थित है। (ते) तेरे लिये (ते) उन दोनों [नाड़ियों] को (अमुष्याः) उस [स्वस्थ नाड़ी] से अलग (मुष्कयोः) दोनों अण्डकोशों में (शम्यया) शान्तिकारक शम्या [हल के जुये के कील के समान] शस्त्र से (अधि) अधिकारपूर्वक (भिनद्मि) मैं छेदता हूँ ॥४॥
Connotation: - वैद्यराज विचारपूर्वक अन्य मर्म नाड़ियों को छोड़कर अण्डकोश की रोगग्रस्त नाड़ियों को छेद कर स्वस्थ करे ॥४॥
Footnote: ४−(ये) (ते) तुभ्यम् (नाड्यौ) आण्ड्यौ−म० २। (देवकृते) दिवु क्रीडामदादिषु−अच्+कृञ् हिंसायाम्−क्त। मदेनोन्मादेन हिंसितम् (ययोः) नाड्योः (तिष्ठति) वर्तते (वृष्ण्यम्) कनिन् युवृषितक्षि०। उ० १।१५६। इति वृष शक्तिबन्धने−कनिन्। खलयवमाषतिलवृष०। पा० ५।१।७। इति वृषन्−यत्। वृष्णः शिथिलस्य भावो वृष्ण्यं शैथिल्यम् (ते) नाड्यौ (ते) त्वदर्थम् (भिनद्मि) छिनद्मि (शम्यया) शम शान्तौ आलोचने च−यत्, टाप्। शम्या=युगकीलकः−अमर १९।१४। शान्तिकरेण युगकीलतुल्यशस्त्रेण (अमुष्याः) तस्या नाड्याः पृथक् (अधि) अधिकृत्य (मुष्कयोः) अण्डकोशयोर्मध्ये ॥