यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
Pad Path
यम् । इन्द्राग्नी इति । स्मरम् । असिञ्चताम् । अपऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.४॥
Atharvaveda » Kand:6» Sukta:132» Paryayah:0» Mantra:4
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
ऐश्वर्य प्राप्ति का उपदेश।
Word-Meaning: - (इन्द्राग्नी) बिजुली और भौतिक अग्नि ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम् स्मरम्) जिस स्मरण सामर्थ्य को (असिञ्चताम्) सींचा है, (तम्) उस [स्मरण सामर्थ्य] को... म० १ ॥४॥
Connotation: - जैसे बिजुली और अग्नि के नित्य सम्बन्ध से वृष्टि प्रकाशादि द्वारा, संसार में होती है, वैसे ही मनुष्य विद्या द्वारा परस्पर उपकार करें ॥४॥
Footnote: ४−(इन्द्राग्नी) विद्युत्पावकौ (असिञ्चताम्) अवर्धयताम्। अन्यत् पूर्ववत् ॥