Go To Mantra

यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

Mantra Audio
Pad Path

यम् । देवा: । स्मरम् । असिञ्चन् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.१॥

Atharvaveda » Kand:6» Sukta:132» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य प्राप्ति का उपदेश।

Word-Meaning: - (देवाः) विजयी लोगों ने (अप्सु अन्तः) प्रजाओं के बीच (आध्या सह) ध्यान शक्ति के साथ (शोशुचानम्) अत्यन्त प्रकाशमान (यम्) जिस (स्मरम्) स्मरण सामर्थ्य को (असिञ्चन्) सींचा है, (तम्) उस [स्मरण सामर्थ्य] को (ते) तेरे लिये (वरुणस्य) सर्वश्रेष्ठ परमेश्वर के (धर्मणा) धर्म अर्थात् धारण सामर्थ्य से (तपामि) ऐश्वर्ययुक्त करता हूँ ॥१॥
Connotation: - मनुष्य विजयी शूरों का अनुकरण करके ध्यानपूर्वक स्मरण शक्ति बढ़ाकर ईश्वरनियम से ऐश्वर्य प्राप्त करें ॥१॥
Footnote: १−(यम्) (देवाः) विजिगीषवः। (स्मरम्) अ० ६।१३०।१। स्मरणसामर्थ्यम् (असिञ्चन्) षिच सेके। अवर्धयन् (अप्सु) प्रजासु−दयानन्दभाष्ये य० ६।२७। (अन्तः) मध्ये (शोशुचानम्) अ० ४।११।३। देदीप्यमानम् (सह) (आध्या) सू० १३१ म० १। ध्यानशक्त्या (तत्) स्मरम्−(ते) तुभ्यम् (तपामि) ऐश्वर्यवन्तं करोमि (वरुणस्य) वरणीयस्य श्रेष्ठस्य परमेश्वरस्य (धर्मणा) धारणशक्त्या। नियमेन ॥