इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। स इ॒मां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥
इन्द्रस्य । ओज: । मरुताम् । अनीकम् । मित्रस्य । गर्भ: । वरुणस्य । नाभि: । स: । इमाम् । न: । हव्यऽदातिम् । जुषाण: । देव । रथ । प्रति । हव्या । गृभाय ॥१२५३॥
PANDIT KSHEMKARANDAS TRIVEDI
सेना और सेनापति के कर्तव्य का उपदेश।