Go To Mantra

भूमि॑र्मा॒तादि॑तिर्नो ज॒नित्रं॒ भ्राता॒न्तरि॑क्षम॒भिश॑स्त्या नः। द्यौर्नः॑ पि॒ता पित्र्या॒च्छं भ॑वाति जा॒मिमृ॒त्वा माव॑ पत्सि लो॒कात् ॥

Mantra Audio
Pad Path

भूमि: । माता । अदिति: । न: । जन‍ित्रम् । भ्रता । अन्तरिक्षम् । अभिऽशस्त्या । न: । द्यौ: । न: । पिता । पित्र्यात् । शम् । भवाति । जामिम् । ऋत्वा । मा । अव । पत्सि । लोकात् ॥१२०.२॥

Atharvaveda » Kand:6» Sukta:120» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

घर में आनन्द बढ़ाने का उपदेश।

Word-Meaning: - (अदितिः) अविनाशिनी प्रकृति (नः) हमारी (जनित्रम्) उत्पत्ति का निमित्त है, (भूमिः) सब के आधार पृथिवी के समान (माता) माता, (अन्तरिक्षम्) मध्यवर्ती आकाश के समान (नः) हमारा (भ्राता) भ्राता, (द्यौः) प्रकाशमान सूर्य के समान (नः) हमारा (पिता) पिता (अभिशस्त्या=०−शस्याः) अपवाद से [अलग करके] (शम्) शान्तिकारक (भवाति) होवे, (जामिम्) बन्धुवर्ग को (ऋत्वा) पाकर (पित्र्यात्) पितरों, विज्ञानियों के प्रिय (लोकात्) समाज से (मा अव पत्सि) मैं कभी न गिरूँ ॥२॥
Connotation: - मनुष्य परमेश्वर, परमेश्वररचित पदार्थों और माता-पिता आदि कुटुम्बियों का उपकार विचार कर उनकी यथावत् सेवा से मनुष्यसमाज में कीर्ति बढ़ावें ॥२॥
Footnote: २−(भूमिः) सर्वाधारभूमितुल्या (माता) अ० ५।५।१। जननी (अदितिः) अ० २।२८।४। अविनाशिनी प्रकृतिः (नः) अस्माकम् (जनित्रम्) उत्पत्तिस्थानम् (भ्राता) अ० ४।४।५। भरणशीलः सहोदरः (अन्तरिक्षम्) मध्यवर्तिलोकसदृशः (अभिशस्त्या) पञ्चम्यर्थे तृतीया। अपवादात् (नः) अस्माकम् (द्यौः) प्रकाशमानः सूर्य इव (पिता) जनकः (पित्र्यात्) पितुर्यत्। पा० ४।३।७९। पितृ−यत्। रीङ् ऋतः। पा० ७।४।२७। रीङ्। पितॄणां विज्ञानिनां प्रियात् (शम्) शान्तिकारकः (भवाति) भवेत् (जामिम्) अ० २।७।२। बन्धुवर्गम् (ऋत्वा) प्राप्य (मा अव पत्सि) पद गतौ, माङि लुङि उत्तमैकवचने रूपम्। अवपन्नो मा भूवम् ॥