Go To Mantra

मरी॑चीर्धू॒मान्प्र वि॒शानु॑ पाप्मन्नुदा॒रान्ग॑च्छो॒त वा॑ नीहा॒रान्। न॒दीनां॒ फेनाँ॒ अनु॒ तान्वि न॑श्य भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ॥

Mantra Audio
Pad Path

मरीची: । धूमान् ।प्र । विश । अनु । पाप्मन् । उत्ऽआरान् । गच्छ । उत । वा । नीहारान् । नदीनाम् । फेनान् । अनु । तान् । वि । नश्य । भ्रूणऽघ्नि । पूषन् । दु:ऽइतानि । मृक्ष्व ॥११३.२॥

Atharvaveda » Kand:6» Sukta:113» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

पाप शुद्ध करने का उपदेश।

Word-Meaning: - (पाप्मन्) हे पाप ! तू (मरीचीः) किरणों और (धूमान्) धूमों का (अनु) अनुकरण करके (प्र विश) प्रवेश कर, (उत) और (उदारान्) बड़े दाता वा ऊपर चढ़नेवाले मेघों (वा) और (नीहारान्) कोहरों को (गच्छ) प्राप्त हो। (नदीनाम्) नदियों के (तान्) उन (फेनान्) फेनों के (अनु) पीछे-पीछे (वि नश्य) विनष्ट हो जा। (पूषन्) हे पोषण करनेवाले विद्वान् ! (भ्रूणघ्नि) स्त्री के गर्भघाती रोग में [वर्त्तमान] (दुरितानि) कष्टों को (मृक्ष्व) दूर कर ॥२॥
Connotation: - मनुष्य, किरणों, धूम, मेघ, कुहरे और जल फेन की सूक्ष्मता और शीघ्र गति के अनुसार ब्रह्मचर्य आदि तप द्वारा सूक्ष्म पापों को बहुत शीघ्र नष्ट करके सुखी होवें ॥२॥
Footnote: २−(मरीचीः) अ० ४।३८।५। अन्धकारनाशकान् किरणान् (धूमान्) अ० ६।७६।४। अग्निना काष्ठजातान् पदार्थान् (प्रविश) (अनु) अनुकृत्य (पाप्मन्) अ० ३।३१।१। पाति यस्मात्। हे पाप (उदारान्) उत्+आ+रा दाने क, यद्वा, उत्+ऋ गतिप्रापणयोः−घञ्। उत्कृष्टं समन्तात् जलस्य दातॄन् ऊर्ध्वं गतान् वा मेघान् (उत) (वा) चार्थे (नीहारान्) निपूर्वात् हरतेर्घञ्। उपसर्गस्य घञ्यमनुष्ये बहुलम्। पा० ६।३।१२२। इति दीर्घः। अवश्यायान् (नदीनाम्) सरिताम् (फेनान्) अ० १।८।१। बुद्बुदाकरान् पदार्थान् (अनु) अनुसृत्य (तान्) प्रसिद्धान् (वि नश्य) अदृष्टं भव। अन्यद् गतम्−अ० ६।११२।३ ॥