Go To Mantra

येभिः॒ पाशैः॒ परि॑वित्तो॒ विब॒द्धोऽङ्गेअ॑ङ्ग॒ आर्पि॑त॒ उत्सि॑तश्च। वि ते मु॑च्यन्तं वि॒मुचो॒ हि सन्ति॑ भ्रूण॒घ्नि पू॑षन्दुरि॒तानि॑ मृक्ष्व ॥

Mantra Audio
Pad Path

येभि: । पाशै: । परिऽवित्त: । विऽबध्द: । अङ्गेऽअङ्गे । आर्पित: । उत्सित: । च । वि । ते । मुच्यताम्। विऽमुच: । हि । सन्ति । भ्रूणऽघ्नि । पूषन् । दु:ऽइतानि । मृक्ष्व ॥११२.३॥

Atharvaveda » Kand:6» Sukta:112» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

कुल की रक्षा का उपदेश।

Word-Meaning: - (परिवित्तः) विवाहित छोटे भाई का बिना विवाहित बड़ा भाई (येभिः) जिन (पाशैः) फन्दों से (अङ्गे−अङ्गे) अङ्ग-अङ्ग में (विबद्धः) बँधा हुआ, (आर्पितः) दुखाया गया (च) और (उत्सितः) जकड़ा गया है। (ते) वे [फन्दे] (विमुच्यन्ताम्) खुल जावें, (हि) क्योंकि ये (विमुचः) खुलने योग्य (सन्ति) हैं, (पूषन्) हे पोषण करनेवाले विद्वान् ! (भ्रूणघ्नि) स्त्री के गर्भघाती रोग में [वर्तनान] (दुरितानि) कष्टों को (मृक्ष्व) दूर कर ॥३॥
Connotation: - विद्वान् प्रयत्न करें कि सब सन्तान गुणी होकर अपने-अपने समय पर विवाहित होकर सुखी होवें और यथावत् ब्रह्मचर्यसेवन से कुल में गर्भपतन आदि रोग न होवें ॥३॥
Footnote: ३−(येभिः) यैः (पाशैः) बन्धैः (परिवित्तः) परि+विद ज्ञाने−क्त। परिविण्णः। परिवित्तिः। कृतविवाहस्यानूढज्येष्ठभ्राता (विबद्धः) विविधं बद्धः (अङ्गे अङ्गे) सर्वाङ्गे (आर्पितः) आङ्+ऋ हिंसायाम्, णिचि क्त। आर्ति पीडां प्रापितः (उत्सितः) म० २। अतिशयेन बद्धः (च) (ते) पाशा (विमुच्यन्ताम्) विसृज्यन्ताम्। (विमुचः) सम्पदादिः क्विप्। विमोचनीयाः पाशाः (हि) यस्मात्कारणात् (सन्ति) वर्तन्ते (भ्रूणघ्नि) भ्रूण आशाविशङ्कयोः−घञ्। ब्रह्मभ्रूणवृत्रेषु क्विप्। पा० ३।२।८७। इति भ्रूण+हन−क्विप्। स्त्रीगर्भघातिनि रोगे वर्तमानानि (दुरितानि) कष्टानि (मृक्ष्व) मृजू शौचालङ्कारयोः। शोधय। दुरीकुरु ॥