Go To Mantra

दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑। कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तोऽस॑ति ॥

Mantra Audio
Pad Path

देवऽएनसात् । उत्ऽमदितम् । उत्ऽमत्तम् । रक्षस: । परि । कृणोमि । विद्वान् । भेषजम् । यदा । अनुत्ऽमदित: । असति ॥१११.३॥

Atharvaveda » Kand:6» Sukta:111» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मानसविकार के नाश का उपदेश।

Word-Meaning: - (देवैनसात्) विद्वानों के लिये [किये] पाप से (उन्मदितम्) उन्मत्त, अथवा (रक्षसः) राक्षस [दुःखदायी जीव वा रोग] से (उन्मत्तम् परि) उन्मत्त पुरुष के लिये (विद्वान्) विद्वान् मैं (भेषजम्) औषध (कृणोमि) करता हूँ (यदा) जिस से वह (अनुन्मदितः) उन्मादरहित (असति) हो जावे ॥३॥
Connotation: - मनुष्य दुःखों वा रोगों के कारणों को विचार कर उनकी निवृत्ति करे ॥३॥
Footnote: ३−(देवैनसात्) अनसन्तान्नपुंसकाच्छन्दसि। पा० ५।४।१०३। इति टच्, समासान्तः। देवेभ्यः कृतात् पापात् (उन्मदितम्) भ्रमितचितं−पुरुषम् (उन्मत्तम्) उन्मादविशिष्टम् (रक्षसः) राक्षसात्। दुःखदायिनो जीवाद् रोगाद् वा (परि) प्रति। प्राप्य (यदा) थस्य दः। यथा (असति) भवेत् ॥