Go To Mantra

विश्व॑जित्कल्या॒ण्यै मा॒ परि॑ देहि। कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒द्यच्च॑ नः॒ स्वम् ॥

Mantra Audio
Pad Path

विश्वऽजित् । कल्याण्यै। मा । परि । देहि । कल्याणि । द्विऽपात् । च । सर्वम् । न: । रक्ष । चतु:ऽपात् । यत् । च । न: । स्वम् ॥१०७.३॥

Atharvaveda » Kand:6» Sukta:107» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब सुख की प्राप्ति के लिये उपदेश।

Word-Meaning: - (विश्वजित्) हे संसार के जीतनेवाले परमेश्वर ! (कल्याण्यै) कल्याणी, मङ्गल करनेवाली [शाला अथवा ओषधि विशेष] को (मा) मुझे (परिदेहि) सौंप। (कल्याणि) हे कल्याणि (नः) हमारे (सर्वम्) सब.... म० १ ॥३॥
Connotation: - मन्त्र एक तथा दो के समान ॥३॥ (कल्याणी) ओषधि विशेष भी है, जिसका नाम मासपर्णी है ॥
Footnote: ३−(कल्याण्यै) कल्यं शुभम् अण्यते शब्द्यते। अकर्तरि च कारके०। [पा० ३।३।१९। कल+अण शब्दे जीवने च−घञ्, ङीप्। हे मङ्गलकारिणि शाले मासपर्णि वा। अन्यद्गतम् ॥