Go To Mantra

हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि॑ व्ययामसि। शी॒तह्र॑दा॒ हि नो॒ भुवो॒ऽग्निष्कृ॑णोतु भेष॒जम् ॥

Mantra Audio
Pad Path

हिमस्य । त्वा । जरायुणा। शाले । परि । व्ययामसि । शीतऽह्रदा । हि । न: । भुव: । अग्नि: । कृणोतु । भेषजम् ॥१०६.३॥

Atharvaveda » Kand:6» Sukta:106» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

गढ़ बनाने का उपदेश।

Word-Meaning: - (शाले) हे शाला ! (हिमस्य) शीत के (जरायुणा) जीर्ण करनेवाले वस्त्र वा अग्नि के साथ (त्वा) तुझको (परि) अच्छे प्रकार (व्ययामसि) हम प्राप्त होते हैं। (हि) क्योंकि [जब] तू (नः) हमारे लिये (शीतह्रदा) ताल के समान शीतल (भुवः) होवे, (अग्निः) अग्नि [ताप] (भेषजम्) भयनिवारक कर्म (कृणोतु) करे ॥३॥
Connotation: - मनुष्य शीत के लिये उष्ण सामग्री और उसी प्रकार उष्ण ऋतु के लिये शीतल वस्तुओं का भण्डार दुर्ग और घरों में रक्खें ॥३॥ इस मन्त्र का पूर्वार्द्ध कुछ भेद से यजुर्वेद में है−अ० १७।५ ॥
Footnote: ३−(हिमस्य) शीतस्य (त्वा) त्वाम् (जरायुणा) किंजरयोः श्रिणः। उ० १।४। इति जरा+इण् गतौ−ञुण्। जरामेति येन जरायुस्तेन वस्त्रेणाग्निना वा (शाले) हे गृह (परि) परितः (व्ययामसि) व्यय गतौ वित्तसमुत्सर्गे च। प्राप्नुमः (शीतह्रदा) शीतो ह्रद इव (हि) यस्मात् कारणात् (नः) अस्मभ्यम् (भुवः) त्वं भवेः (अग्निः) तापः (कृणोतु) करोतु (भेषजम्) भयनिवारकं कर्म ॥