Go To Mantra

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्। मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥

Mantra Audio
Pad Path

अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् । मध्ये । ह्रदस्य । न: । गृहा: । पराचीना । मुखा । कृधि ॥१०६.२॥

Atharvaveda » Kand:6» Sukta:106» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

गढ़ बनाने का उपदेश।

Word-Meaning: - (अपाम्) प्रजाओं का (इदम्) यह (न्ययनम्) निवासस्थान (समुद्रस्य) जलसमूह का (निवेशनम्) प्रवेश हो। (नः गृहाः) हमारे घर (ह्रदस्य) ताल वा खाई के (मध्ये) बीच में हों, [हे राजन् शत्रुओं के] (मुखा) मुखों को (पराचीना) उलटा (कृधि) कर दे ॥२॥
Connotation: - राजा प्रजा की रक्षा के लिये दुर्ग के चारों ओर जल की गहरी खाई रक्खे, जिससे शत्रुओं का मार्ग रुका रहे ॥२॥ इस मन्त्र का पूर्वार्ध यजुर्वेद में है−अ० १७ म० ७ ॥
Footnote: २−(अपाम्) प्रजानाम्। आपः=आप्ताः प्रजाः−दयानन्दभाष्ये−यजु० ६।२७। (इदम्) (न्ययनम्) इण्−ल्युट्। निवासस्थानम् (समुद्रस्य) जलौघस्य (निवेशनम्) प्रवेशनम् (मध्ये) (ह्रदस्य) जलाशयस्य। परिखायाः (नः) अस्माकम् (गृहाः) गेहानि (पराचीना) प्रतिकूलानि (कृधि) कुरु ॥