Go To Mantra

वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति। अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवन्त॒ प्रभृ॑ता॒ मदे॑षु ॥

Mantra Audio
Pad Path

ववृधान: । शवसा । भूरिऽओजा: । शत्रु: । दासाय । भियसम् । दधाति । अव‍िऽअनत् । च । विऽअनत् । च । सस्नि । सम् । ते । नवन्त । प्रऽभृता । मदेषु ॥२.२॥

Atharvaveda » Kand:5» Sukta:2» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (शवसा) बल से (वावृधानः) बढ़ता हुआ, (भूर्योजाः) महाबली, (शत्रुः) हमारा शत्रु (दासाय) दानपात्र दास को (भियसम्) भय (दधाति) देता है। (अव्यनत्) गतिशून्य, स्थावर, (च) और (व्यनत्) गतिवाला जङ्गम जगत् (च) निश्चय करके [परमात्मा में] (सस्नि) लपेटा हुआ है, (प्रभृता) अच्छे प्रकार पुष्ट किये हुए प्राणी (मदेषु) आनन्दों में (ते) तेरी (सम् नवन्तः=०−न्ते) यथावत् स्तुति करते हैं ॥२॥
Connotation: - सर्वशक्तिमान् परमेश्वर समस्त जगत् में व्यापक होकर सब को धारण करता है, उसी की महिमा को जानकर सब मनुष्य पुरुषार्थपूर्वक अपने विघ्नों का नाश करके प्रसन्न होवें ॥२॥
Footnote: २−(वावृधानः) वृधु−कानच्। वर्धमानः (शवसा) श्वेः सम्प्रसारणं च। उ० ४।१५३। इति टुओश्वि गतिवृद्ध्योः−असुन्। शवः=बलम्−निघ० २।९। बलेन (भूर्योजाः) बहुबलः (शत्रुः) शातयिता। रिपुः। विघ्नः (दासाय) दासृ दाने−घञ्। दानपात्राय सेवकाय (भियसम्) दिवः कित्। उ० ३।१।१२१। इति ञिभी भये−असच्। भयम् (दधाति) ददाति (अव्यनत्) अ+वि+अन प्राणने, गतौ च−शतृ। अनिति गतिकर्मा−निघ० २।१४। गतिशून्यं स्थावरं जगत् (च) (व्यनत्) विविधं गतिवज्जङ्गमं जगत् (च) अवधारणे (सस्नि) आदृगमहनजनः किकिनौ लिट्च। पा० ३।२।१७१। ष्णै वेष्टने−किन्। यद्वा, ष्णा शौचे−किन्। आतो लोप इटि च। पा० ६।४।६४। आकारलोपः। सस्निं मेघं संस्नातम्−निरु० ५।१। परमात्मनि वेष्टितम् (ते) तुभ्यम् (सम् नवन्त) छान्दसमात्मनेपदं लटि रूपम्। नवते गतिकर्मा−निघ० २।१४। नवन्ते नुवन्ति। सम्यक् स्तुवन्ति, संगच्छन्ते वा (प्रभृता) प्रभृतानि प्रकर्षेण धृतानि पोषितानि वा (मदेषु) हर्षेषु ॥