Go To Mantra

स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्। आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥

Mantra Audio
Pad Path

सप्त । मर्यादा: । कवय: । ततक्षु: । तासाम् । इत् । एकाम् । अभि । अंहुर: । गात् । आयो: । ह । स्कम्भ: । उपमस्य । नीडे । पथाम् । विऽसर्गे । धरुणेषु । तस्थौ ॥१.६॥

Atharvaveda » Kand:5» Sukta:1» Paryayah:0» Mantra:6


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (कवयः) ऋषि लोगों ने (सप्त) सात (मर्यादाः) मर्यादायें [कुमर्यादायें] (ततक्षुः) ठहरायी हैं, (तासाम्) उनमें से (एकाम्) एक पर (इत्) भी (अभि गात्) चलता हुआ पुरुष (अंहुरः) पापवान् [होता है] [क्योंकि] (आयोः) मार्ग [सुमार्ग] का (स्कम्भः) थाँभनेवाला पुरुष (ह) ही (पथाम्) उन मार्गों (कुमार्गों) के (विसर्गे) त्याग पर (उपमस्य) समीपवर्ती वा सब के निर्माता परमेश्वर के (नीडे) धाम के भीतर (धरुणेषु) धारण सामर्थ्यों में (तस्थौ) स्थित हुआ है ॥६॥
Connotation: - मनुष्य निषिद्ध कर्मों से पापी होकर दुःख, और विहित कर्मों के करने से सुकर्मी होकर परमेश्वर की व्यवस्था से सुख पाते हैं ॥६॥ इस मन्त्र के पूर्वार्ध की व्याख्या भगवान् यास्क ने−निरु० ६।२७। में इस प्रकार की है−[सप्तैव] सात ही [मर्यादाः] मर्यादायें [कवयः] ऋषियों ने [चक्रुः] बनायी हैं, [तासाम्] उनमें से [एकामपि] एकपर भी [अभि गात्] चलता हुआ [अंहस्वान् भवति] पापी होता है। [स्तेयम्] चोरी (तल्पारोहणम्) व्यभिचार, [ब्रह्महत्याम्] ब्रह्महत्या, [भ्रूणहत्याम्] गर्भहत्या [सुरापानम्] सुरापान, [दुष्कृतस्य कर्मणः पुनः पुनः सेवाम्] दुष्ट कर्मों का बार-बार सेवन, और [पातकेऽनुतोद्यम्] पातक लगाने में झूँठ बोलना [इति] यह सात मर्यादा बताई हैं ॥ यह मन्त्र ऋग्वेद में है−म० १० सू० ५। म० ६ ॥
Footnote: ६−(सप्त) सप्तसंख्याकाः (मर्यादाः) मर्य+आ-दा ग्रहणे−अच् यद्वा। परि+आ−दा−अङ् पस्य मः, टाप्। मर्यादा मर्यैरादीयते, मर्यादा=मर्या दिनोर्विभागः−निरु० ४।२। कुमर्यादाः−इत्यर्थः (कवयः) ऋषयः (ततक्षुः) तक्षतिः करोतिकर्मा−निरु० ४।१९। कृतवन्तः (तासाम्) मर्यादानां मध्ये (इत्) अपि (एकाम्) मर्यादाम् (अंहुरः) भृमृशीङ्०। उ० १।७। इति अम रोगे पीडने−उ, हुक्च, रो मत्वर्थीयः। अंहस्वान्−निरु० ६।२७। पापवान् भवति (अभि गात्) अभि गच्छन्−निरु० ६।७। (आयोः) छन्दसीणः। उ० १।२। इति इण् गतौ−उण्। आयुः, अन्ननाम−निघ० २।७। आयोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वा−निरु० १०।४१। अयनस्य सुमार्गस्य (ह) एव (स्कम्भः) स्कम्भु स्तम्भे रोधन इत्यर्थः−पचाद्यच्। स्कम्भयिता आलम्बकः। धारकः (उपमस्य) अन्वेष्वपि दृश्यते। पा० ३।२।१०१। इति उप+माङ् माने−ड। उपमे, अन्तिकनाम−निघ० २।१६। समीपश्रुतस्य सर्वनिर्मातुर्वा परमेश्वरस्य (नीडे) नितरामीड्यते स्तूयते स नीडः। नि+ईड स्तुतौ−घञ्। गृहे−निघ० ३।४। धाम्नि (पथाम्) कुमार्गाणामित्यर्थः (विसर्गे) त्यागे (धरुणेषु) आ० ३।१२। धारयितृषु सामर्थ्येषु (तस्थौ) स्थितवान् ॥