प॒द्भिः से॒दिम॑व॒क्राम॒न्निरां॒ जङ्घा॑भिरुत्खि॒दन्। श्रमे॑णान॒ड्वान्की॒लालं॑ की॒नाश॑श्चा॒भि ग॑छतः ॥
Pad Path
पत्ऽभि: । सेदिम् । अवऽक्रामन् । इराम् । जङ्घाभि: । उत्ऽखिदन् । श्रमेण । अनड्वान् । कीलालम् । कीनाश: । च । अभि । गच्छत: ॥११.१०॥
Atharvaveda » Kand:4» Sukta:11» Paryayah:0» Mantra:10
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
ब्रह्मविद्या और पुरुषार्थ का उपदेश।
Word-Meaning: - (कीनाशः) निन्दित कर्म का नाश करनेवाला (अनड्वान्) जीवन पहुँचानेवाला परमेश्वर, (श्रमेण) परिश्रम से (अभिगच्छतः) चलते फिरते पुरुष के (सेदिम्) विषाद को (पद्भिः) अपनी स्थितियों से (अवक्रामन्) दबाता हुआ, (च) और (जङ्घाभिः) अपनी अत्यन्त व्याप्तियों से [उसके] (कीलालम्) बन्ध के निवारण, अर्थात् (इराम्) अन्न को (उत्खिदन्) उत्पन्न करता हुआ [वर्तमान है] ॥१०॥
Connotation: - उद्योगी पुरुष सब स्थानों में परमेश्वररचित पदार्थों से अन्नादि प्राप्त करके आनन्द भोगते हैं ॥१०॥
Footnote: १०−(पद्भिः) पद स्थैर्ये गतौ च-क्विप्। स्वस्थितिभिः (सेदिम्) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। इति षद्लृ विशरणगत्यवसादनेषु−कि। अवसादनम्। दरिद्रताम् (अवक्रामन्) अवाङ्मुखीकुर्वन् (इराम्) ऋज्रेन्द्र०। उ० २।२८। इति इण् गतौ-रन्, गुणाभावः। अन्नम्-निघ० २।७। (जङ्घाभिः) अच् तस्य जङ्घ च। उ० ५।३१। इति जनी प्रादुर्भावे-अच्, जङ्घ इत्यादेशः. प्रादुर्भावैः। यद्वा। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति हन हिंसागत्योः-यङ्लुगन्तात्-ड प्रत्ययः। अतिवेग-गतिभिः। अत्यन्तव्याप्तिभिः (उत्खिदन्) खिद दैन्ये, परिघाते। उत्पूर्वात् खिद उत्पादने-शतृ। उत्पादयन् वर्तते (श्रमेण) श्रम तपसि, आयासे, खेदे च-घञ् आयासेन। प्रयत्नेन (अनड्वान्) म० १। जीवनप्रापकः (कीलालम्) कील बन्धे-घञ्+अल वारणपर्याप्तिभूषासु-अण्। बन्धनिवारणम्। अमृतम्। जीवनसाधनम् (कीनाशः) अ० ३।१७।५। कुत्सितं नाशयतीति। कोः कीति आदेशः। निन्दितकर्मनाशकः परमेश्वरः (अभि गच्छतः) अभितो गच्छतः पुरुषस्य ॥