Go To Mantra

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ॥

Mantra Audio
Pad Path

त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारव: ॥ त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नर: । त्वाम् । काष्ठासु । अर्वत: ॥९८.१॥

Atharvaveda » Kand:20» Sukta:98» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (कारवः) काम करनेवाले, (नरः) नेता लोग हम (त्वाम्) तुझको (इति हि) ही (वाजस्य) विज्ञान के (साता) लाभ में, (सत्पतिम्) सत्पुरुषों के पालनेवाले (त्वाम्) तुझको (वृत्रेषु) धनों में, और (त्वाम्) तुझको (काष्ठासु) बड़ाइयों के बीच (अर्वतः) घोड़ों को जैसे (हवामहे) पुकारते हैं ॥१॥
Connotation: - कार्यकर्ता लोग राजा के सहाय से विद्या, धन और विजय की प्राप्ति करें ॥१॥
Footnote: मन्त्र १, २ ऋग्वेद में है-६।४६।१, २ यजुर्वेद-२७।३७, ३८ सामवेद उ० २।१।१२ और मन्त्र १ साम०-पू० ३।।२ ॥ १−(त्वाम्) (इत्) एव (हि) (हवामहे) आह्वयामः (साता) सातौ। विभागे। लाभे (वाजस्य) विज्ञानस्य (कारवः) कर्तारः (त्वाम्) (वृत्रेषु) धनेषु (इन्द्र) परमैश्वर्यवन् राजन् (सत्पतिम्) सत्पुरुषाणां पालकम् (नरः) नेतारः (त्वाम्) (काष्ठासु) हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२। काशृ दीप्तौ-क्थन्। काष्ठोत्कर्षे स्थितौ दिशि-अमरः २३।४१। उत्कर्षेषु (अर्वतः) अश्वानिव ॥