Go To Mantra

आ यत्पत॑न्त्ये॒न्य: सु॒दुघा॒ अन॑पस्फुरः। अ॑प॒स्फुरं॑ गृभायत॒ सोम॒मिन्द्रा॑य॒ पात॑वे ॥

Mantra Audio
Pad Path

आ । यत् । पतन्ति । एन्य: । सुऽदुघा: । अनपऽस्‍फुर: ॥ अपऽस्फुरम् । गृभायत । सोमम् । इन्द्राय । पातवे ॥९२.७॥

Atharvaveda » Kand:20» Sukta:92» Paryayah:0» Mantra:7


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।

Word-Meaning: - (यत्) जब (एन्यः) गतिवाली, (सुदुघाः) अच्छे प्रकार कामनाएँ पूरी करनेवाली, (अनपस्फुरः) निश्चल बुद्धियाँ (आ पतन्ति) आ जावें, [त्ब] (अपस्फुरम्) अत्यन्त बढ़े हुए (सोमम्) उत्पन्न करनेवाले परमात्मा को (इन्द्राय) बड़े ऐश्वर्य की (पातवे) रक्षा के लिये (गृभायत) तुम ग्रहण करो ॥७॥
Connotation: - मनुष्य सबमें गतिवाली उत्तम बुद्धि को प्राप्त होकर परमेश्वर का आश्रय लेकर अपना ऐश्वर्य बढ़ावें ॥७॥
Footnote: ७−(आ पतन्ति) आगच्छन्ति (यत्) यदा (एन्यः) वीज्याज्वरिभ्यो निः। उ० ४।४८। इण् गतौ-निप्रत्ययः, ङीप्। एन्यो नदीनाम-निघ० १।१३। गतिशीलाः (सुदुघाः) सुष्ठु कामानां प्रपूरयित्र्यः (अनपस्फुरः) अन् अप+स्फुर संचलने-क्विप्। निश्चला बुद्धयः (अपस्फुरम्) अप+स्फुर संचलने वृद्धौ च क्विप्। अत्यन्तं प्रवृद्धम् (गृभायत) गृह्णीत (सोमम्) उत्पादकं परमात्मानम् (इन्द्राय) ऐश्वर्यम् (पातवे) पातुम्। रक्षितुम् ॥