Go To Mantra

उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि। मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥

Mantra Audio
Pad Path

उत् ।यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्र: । च । गन्वहि ॥ मध्व: । पीत्वा । सचेवहि । त्रि । सप्त । सख्यु: । प0952गदे ॥९२.४॥

Atharvaveda » Kand:20» Sukta:92» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।

Word-Meaning: - (यत्) जब (ब्रध्नस्य) नियम करनेवाले [वा महान्, परमेश्वर] के (विष्टपम्) सहारे [अर्थात्] (गृहम्) शरण को (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला आचार्य] (च) और [मैं ब्रह्मचारी] (उत्) ऊँचे होकर (गन्वहि) हम दोनों प्राप्त करें। (त्रिः) तीन बार [सत्त्व, रज, तम तीनों गुणों सहित] (सप्त) सात [भूर् भुवः आदि सात अवस्थाओंवाले संसार] के (मध्वः) निश्चित ज्ञान का (पीत्वा) पान करके (सख्युः) सखा [मित्र, परमात्मा] के (पदे) पद [प्राप्तियोग्य मोक्षसुख] में (सचेवहि) हम दोनों सींचे जावें ॥४॥
Connotation: - आचार्य और जिज्ञासु ब्रह्मचारी परमात्मा की शरण लेकर सत्त्व, रज और तम तीनों गुणों द्वारा भूर्, भुवः, स्वः, महः, जनः, तपः और सत्य इन सात अवस्थाओं से सूक्ष्म और स्थूल पदार्थों को जानकर मोक्ष पद प्राप्त करके सदा वृद्धि करें ॥४॥
Footnote: ४−(उत्) उच्चैः (यत्) यदा (ब्रध्नस्य) अ० ७।२२।२। नियामकस्य। महतः परमेश्वरस्य (विष्टपम्) अ० १०।१०।३१। आश्रयम् (गृहम्) शरणम् (इन्द्रः) परमैश्वर्यवानाचार्यः (च) अहं ब्रह्मचारी च (गन्वहि) आवां प्राप्नुयाम (मध्वः) मधुनः। यथार्थज्ञानस्य (पीत्वा) पानं कृत्वा। अनुभूय (सचेवहि) षच समवाये सेके च। सिक्तौ प्रवृद्धौ भवेव (त्रिः) त्रिवारं सत्त्वरजस्तमोगुणैः (सप्त) भूर्, भुवः, स्वः, महः, जनः, तपः, सत्यम्, इति सप्तावस्थाविशेषसम्बन्धिनः संसारस्य (सख्युः) सर्वमित्रस्य परमेश्वरस्य (पदे) प्राप्तव्ये मोक्षसुखे ॥