अषा॑ढमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑। सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥
Pad Path
अषाल्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । मही: । उरुऽज्रय: ॥ सम् । धेनव: । जायमाने । अनोनवु: । द्याव: । क्षाम: । अनोनवु: ॥९२.१९॥
Atharvaveda » Kand:20» Sukta:92» Paryayah:0» Mantra:19
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।
Word-Meaning: - (यस्मिन् जायमाने) जिस [परमात्मा] के प्रकट होने पर (महीः) पृथिवियाँ (उरुज्रयः) बहुत चलनेवाली होती हैं, (अषाढम्) उस अजेय, (उग्रम्) तेजस्वी, और (पृतनासु) सङ्ग्रामों में (सासहिम्) जितानेवाले [परमेश्वर] को (धेनवः) वाणियों ने (सम्) मिलकर (अनोनवुः) अत्यन्त सराहा है, (द्यावः) सूर्यों और (क्षामः) भूमियों ने (अनोनवुः) अत्यन्त सराहा है ॥१९॥
Connotation: - जब परमात्मा अपने सामर्थ्य को प्रकट करता है, तब सब पृथिवी आदि लोक उत्पन्न होते हैं, और उसकी अद्भुत महिमा को सूर्य पृथिवी आदि लोकों में देखकर सब प्राणी आनन्द पाते हैं ॥१९॥
Footnote: १९−(अषाढम्) षह मर्षणे अभिभवे-क्त, ओकारस्य आकारः। असोढम्। अनभिभूतम् (उग्रम्) तेजस्विनम् (पृतनासु) सङ्ग्रामेषु (सासहिम्) अ० ३।१८।। अभिभवितारम्। विजयकारकम् (यस्मिन्) परमात्मनि (महीः) पृथिव्यः (उरुज्रयः) ज्रयतिर्गतिकर्मा-निघ० २।१४। वातेर्डिच्च। उ० ४।१३४। ज्रि गतौ-इण्, डित्। बहुगतिशीलाः (सम्) एकीभूय (धेनवः) प्रीणयित्र्यो वाचः (जायमाने) प्रकटीभूयमाने (अनोनवुः) णु स्तुतौ-यङ्लुकि लङ्। भृशमस्तुवन् (द्यावः) सूर्य्याः (क्षामः) पृथिव्यः (अनोनवुः) ॥