Reads times
PANDIT KSHEMKARANDAS TRIVEDI
मन्त्र ४-२१ परमात्मा के गुणों का उपदेश।
Word-Meaning: - (एषाम्) इन प्राणियों के बीच (प्रियमेधासः) प्यारी बुद्धिवाले, (वृक्तबर्हिषः) हिंसा त्यागनेवाले (हितप्रयसः) हितकारी अन्नवाले पुरुषों ने (प्रत्नस्य) सनातन (ओकसः) आश्रय [परमात्मा] के (अनु) पीछे होकर (पूर्वाम्) पहिली (प्रयतिम्) प्रयत्न रीति को (अनु) निरन्तर (आशत) पाया है ॥१॥
Connotation: - इन प्राणियों के बीच सर्वहितैषी विद्वान् लोग परमात्मा का आश्रय लेकर आनन्द पावें ॥१॥
Footnote: १−(अनु) अनुकृत्य (प्रत्नस्य) पुराणस्य (ओकसः) आश्रयस्य परमेश्वरस्य (प्रियमेधासः) हितकरमेधायुक्ताः (एषाम्) मनुष्याणां मध्ये (पूर्वाम्) प्रथमाम् (अनु) निरन्तरम् (प्रयतिम्) यती प्रयत्ने-इन्। प्रयत्नरीतिम् (वृक्तबर्हिषः) अ० २०।२।१। त्यक्तहिंसाः (हितप्रयसः) हितकरान्नयुक्ताः (आशत) प्राप्तवन्तः ॥