Go To Mantra

प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म्। नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥

Mantra Audio
Pad Path

प्र । यम् । अन्त: । वृषऽसवास: । अज्मन् । तीव्रा: । सोमा: । बहुलऽअन्तास: । इन्द्रम् ॥ न । अह । दामानम् । मघऽवा । नि । यंसत् । नि । सुन्वते । वहति । भूरि । वामम् ॥८९.८॥

Atharvaveda » Kand:20» Sukta:89» Paryayah:0» Mantra:8


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (यम्) जिस (इन्द्रम्) इन्द्र [बड़े प्रतापी मनुष्य] को (वृषसवासः) बलवानों को ऐश्वर्य देनेवाले, (तीव्राः) तीक्ष्ण स्वभाववाले और (बहुलान्तासः) बहुत ज्ञान को अन्त [सिद्धान्त] में रखनेवाले (सोमाः) सोम [तत्त्वरस] (अन्तः) भीतर [हृदय में] (प्र अग्मन्) प्राप्त हो गये हैं। (मघवा) वह धनवान् पुरुष (अह) निश्चय करके (दामानम्) दान को (न) नहीं (नि यंसत्) रोक सकता है वह (सुन्वते) तत्त्वरस निचोड़नेवाले को (भूरि) बहुत (वामम्) उत्तम धन (नि) नित्य (वहति) पहुँचाता है ॥८॥
Connotation: - जो मनुष्य निश्चित सिद्धान्तों पर दृढ़ होकर चले, उस वीर से दूसरे विद्वान् शिक्षा लेकर बहुत धन प्राप्त करें ॥८॥
Footnote: ८−(प्र) प्रकर्षेण (यम्) (अन्तः) मध्ये। हृदये (वृषसवासः) वृषभ्यो बलवद्भ्यः सवाः ऐश्वर्याणि सकाशात् ते तथाभूताः (अग्मन्) प्राप्तवन्तः (तीव्राः) तीक्ष्णाः (सोमाः) तत्त्वरसाः (बहुलान्तासः) बहुलं बहुज्ञानम् अन्ते सिद्धान्ते येषां ते (इन्द्रम्) महाप्रतापिनं पुरुषम् (न) निषेधे (अह) एव (दामानम्) ददातेः-मनिन्। दानम् (मघवा) धनवान् (नि) (यंसत्) यमु उपरमे-लेट्। उपरतं निरुद्धं कुर्यात् (नि) नित्यम् (सुन्वते) तत्त्वं निष्पादयते पुरुषाय (वहति) प्रापयति (भूरि) प्रभूतम् (वामम्) वननीयं धनम् ॥