Go To Mantra

त्वां जना॑ ममस॒त्येष्वि॑न्द्र सन्तस्था॒ना वि ह्व॑यन्ते समी॒के। अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॑न्नासुन्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ॥

Mantra Audio
Pad Path

त्वाम् । जना: । ममऽसत्येषु । इन्द्र । सम्ऽतस्थाना: । वि । ह्वयन्ते । सम्ऽईके ॥ अत्र । युजम् । कृणुते । य: । हविष्मान् । न । असुन्वत । सख्यम् । वष्टि । शूर: ॥८९.४॥

Atharvaveda » Kand:20» Sukta:89» Paryayah:0» Mantra:4


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ममसत्येषु) अपने-अपने उद्देश्य को सत्य माननेवाले सङ्ग्रामों के बीच (समीके) भिड़ के (सतस्थानाः) सजकर खड़े हुए (जनाः) लोग (त्वाम्) तुझको (वि) विविध प्रकार (ह्वयन्ते) पुकारते हैं। (अत्र) यहाँ पर (शूरः) शूर पुरुष [उस मनुष्य को] (युजम्) साथी (कृणुते) बनाता है, (यः) जो (हविष्मान्) भक्तिवाला है, और (असुन्वता) तत्त्व रस के न निकालनेवाले के साथ (सख्यम्) मित्रता (न) नहीं (वष्टि) चाहता है ॥४॥
Connotation: - जहाँ पर दो पक्षवाले आपस में अपने-अपने उद्देश्य के लिये लड़ते हों, बुद्धिमान् पुरुष मध्यस्थ होकर धर्म्मात्मा का सहाय करें ॥४॥
Footnote: पदपाठ के (असुन्वत) पद में भूल दीखती है, ऋग्वेद का (असुन्वता) पदपाठ संहिता के अनुकूल है, उसीके अनुसार हमने अर्थ किया है ॥ ४−(त्वाम्) (जनाः) (ममसत्येषु) ममप्रयोजनं सत्यम्-इति ब्रुवाणा योद्धारः सन्ति यत्र। ममसत्यं संग्रामनाम-निघ० २।१७। सङ्ग्रामेषु (इन्द्र) हे परमैश्वर्यवन् पुरुष (सन्तस्थानाः) तिष्ठतेः-कानच्। सम्यक् तिष्ठन्तः (वि) विविधम् (ह्वयन्ते) आह्वयन्ति (समीके) अलीकादयश्च। उ० ४।२। सम्+इण् गतौ-ईकन्। धातुलोपः। सङ्गमे। संग्रामे-निघ० २।१७। (अत्र) अस्मिन् विषये (युजम्) सखायम् (कृणुते) कुरुते (यः) पुरुषः (हविष्मान्) भक्तिमान् (न) निषेधे (असुन्वत) असुन्वता-ऋग्वेदपदपाठो यथा। तत्त्वरसं निष्पादयता (सख्यम्) सखित्वम् (वष्टि) कामयते (शूरः) निर्भयः ॥