Go To Mantra

अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम्। गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥

Mantra Audio
Pad Path

अध्वर्यव: । अरुणम् । दुग्धम् । अंशुम् । जुहोतन । वृषभाय । क्षितीनाम् ॥ गौरात् । वेदीयान् । अवऽपानम् । इन्द्र: । विश्वाहा । इत् । याति । सुतऽसोमम् । इच्छन् ॥८७.१॥

Atharvaveda » Kand:20» Sukta:87» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

पुरुषार्थी के लक्षण का उपदेश।

Word-Meaning: - (अध्वर्यवः) हे हिंसा न चाहनेवाले पुरुषो ! (अरुणम्) प्राप्ति योग्य, (दुग्धम्) पूरे किये हुए (अंशुम्) भाग को (क्षितीनाम्) मनुष्यों में (वृषभाय) बलवान् के लिये (जुहोतन) दान करो। (अवपानम्) रक्षा साधन को (गौरात्) गौर [हरिण विशेष] से (वेदीयान्) अधिक जाननेवाला (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला पुरुष] (विश्वाहा) सब दिनों (इत्) ही (सुतसोमम्) तत्त्वरस सिद्ध करनेवाले पुरुष को (इच्छन्) चाहता हुआ (याति) चलता है ॥१॥
Connotation: - मनुष्यों को चाहिये कि बलवान् पुरुष को आदरपूर्वक ग्रहण करें, वह चतुर मनुष्य रक्षासाधनों को औरों से अधिक जानता है, जैसे हरिण व्याधाओं से बचने के उपाय को जानता है ॥१॥
Footnote: यह सूक्त ऋग्वेद में है-७।९८।१-७ ॥ १−(अध्वर्यवः) अ० ७।७३।। अहिंसामिच्छवः। याजकाः (अरुणम्) ऋ गतिप्रापणयोः-उनन्। प्रापणीयम् (दुग्धम्) प्रपूर्णम् (अंशुम्) अंशू विभाजने-कु। विभागम् (जुहोतन) दत्त (वृषभाय) श्रेष्ठाय बलयुक्ताय (क्षितीनाम्) क्षितयो मनुष्यनाम-निघ० २।३। मनुष्याणां मध्ये (गौरात्) ऋज्रेन्द्राग्र०। उ० २।२८। गुङ् अव्यक्तशब्दे-रन्। यद्वा। हलश्च। पा० ३।३।१२१। गुरी उद्यमने-घञ्, वृद्धिः पृषोदरादित्वात्। हरिणविशेषात् (वेदीयान्) तुश्छन्दसि। पा० ।३।९। वेतृ-ईयसुन्। तुरिष्ठेमेयःसु। पा० ६।४।१४। तृलोपः। वेतृतरः। विद्वत्तरः (अवपानम्) रक्षासाधनम् (इन्द्रः) परमैश्वर्यवान् पुरुषः (विश्वाहा) विश्वान्यहानि (इत्) एव (याति) गच्छति (सुतसोमम्) सुतः संस्कृतः सोमस्तत्त्वरसो येन तम् (इच्छन्) कामयमानः ॥