उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॑षत्। त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥
उप । त्वा । कर्मन् । ऊतये । स: । न: । युवा । उग्र: । चक्राम । य: । धृषत् ॥ त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखाय: । इन्द्र । सानसिम् ॥६२.२॥
PANDIT KSHEMKARANDAS TRIVEDI
१-४ राजा और प्रजा के कर्तव्य का उपदेश।