Go To Mantra

अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे। यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव शिक्षति ॥

Mantra Audio
Pad Path

अभि । प्र । व: । सुऽराधसम् । इन्द्रम् । अर्च । यथा । विदे ॥ य: । जरितृभ्य: । मघऽवा । पुरुऽवसु: । सहस्रेणऽइव । शिक्षति ॥५१.१॥

Atharvaveda » Kand:20» Sukta:51» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर की उपासना का उपदेश।

Word-Meaning: - [हे विद्वान् !] (सुराधसम्) सुन्दर धनों के देनेवाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमेश्वर] को (अभि) सब ओर से (प्र) अच्छे प्रकार (वः) स्वीकार कर और (यथा) जैसा (विदे) वह है [वैसा उसे] (अर्च) पूज। (यः) जो (मघवा) पूजनीय, (पुरूवसुः) बड़ा धनी [परमेश्वर] (जरितृभ्यः) स्तुति करनेवालों को (सहस्रेण इव) सहस्र प्रकार से (शिक्षति) देता है ॥१॥
Connotation: - जिस परमात्मा ने हमें अनेक सुख दिये हैं, उसके गुणों को मनुष्य यथावत् जानकर उसकी सदा उपासना करें ॥१॥
Footnote: मन्त्र १, २ ऋग्वेद में है-८।४९।१, २ [सायणभाष्य, परिशिष्ट, बालखिल्य १।१, २]। सामवेद-उ० २।१।१३ तथा मन्त्र १ पू० ३।।३ ॥ १−(अभि) सर्वतः (प्र) प्रकर्षेण (वः) वृञ् वरणे स्वीकरणे-लोडर्थे लुङ्। मन्त्रे घस०। पा० २।४।८०। च्लेर्लुक्। बहुलं छन्दस्यमाङ्योगेऽपि। पा० ६।४।७। अडभावः। वृणु। स्वीकुरु (सुराधसम्) सु शोभनानि राधांसि धनानि यस्मात् तम्। बहुधनदातारम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अर्च) पूजय (यथा) येन प्रकारेण (विदे) अ० २०।२२।४। विद्यते सः (यः) परमेश्वरः (जरितृभ्यः) स्तोतृभ्यः (मघवा) पूजनीयः (पुरूवसुः) प्रभूतधनः (सहस्रेण) बहुप्रकारेण (इव) पादपूरणः (शिक्षति) ददाति-निघ० ३।२० ॥