Go To Mantra

प्र॑णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑। सा॑स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥

Mantra Audio
Pad Path

प्रऽनेतारम् । वस्य: । अच्छ । कर्तारन् । ज्योति: । समत्ऽसु । ससऽह्वांसम् । युधा । अमित्रान् ॥४६.१॥

Atharvaveda » Kand:20» Sukta:46» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सेनापति के लक्षण का उपदेश।

Word-Meaning: - (वस्यः) श्रेष्ठ धन की ओर (प्रणेतारम्) ले चलनेवाले (समत्सु) संग्रामों में (ज्योतिः) प्रकाश (कर्तारम्) करनेवाले (युधा) युद्ध से (अमित्रान्) पीड़ा देनेवाले वैरियों को (सासह्वांसम्) हरानेवाले [सेनापति] को (अच्छ) पाकर [हम बर्तें] ॥१॥
Connotation: - जो मनुष्य प्रजा को धन प्राप्त करावे और संग्रामों में वैरियों को जीते, वह सेनापति होवे ॥१॥
Footnote: यह तृच ऋग्वेद में है-८।१६।१०-१२ ॥ १−(प्रणेतारम्) प्रापयितारम् (वस्यः) अ० २०।१४।३। प्रशस्यं धनम् (अच्छ) अच्छाभेराप्तुमिति शाकपूणिः-निरु० ।२८। प्राप्य (कर्तारम्) कारकम् (ज्योतिः) प्रकाशम् (समत्सु) सङ्ग्रामेषु (सासह्वांसम्) षह अभिभवे-क्वसु, अभ्यासस्य दीर्घश्छान्दसः। अभिभवितारम् (युधा) युद्धेन (अमित्रान्) पीडकान्। शत्रून् ॥