स॒द्यश्चि॒न्नु ते॑ मघवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था। ये ते॒ हवे॑भि॒र्वि प॒णीँरदा॑शन्न॒स्मान्वृ॑णीष्व॒ युज्या॑य॒ तस्मै॑ ॥
सद्य: । चित् । नु । ते । मघऽवन् । अभिष्टौ । पर: । शंसन्ति । उक्थऽशस: । उक्था ॥ ये । ते । हवेभि: । वि । पणीन् । अदाशन् । अस्मात् । वृणीष्व । युज्याय । तस्मै ॥३७.९॥
PANDIT KSHEMKARANDAS TRIVEDI
राजा और प्रजा के धर्म का उपदेश।