भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्। धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥
भुव: । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगत: । त्वेषऽसंदक् ॥ धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा: । अजुर्य । दयसे । वि । माया: ॥३६.९॥
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य के कर्तव्य का उपदेश।