Go To Mantra

तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः। यो अस्कृ॑धोयुर॒जरः॒ स्वर्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥

Mantra Audio
Pad Path

तम् । ईमहे । इन्द्रम् । अस्य । राय: । पुरुऽवीरस्य । नृवत: । पुरुऽक्षो: ॥ य: । अस्कृधोयु: । अजर: । स्व:ऽवान् । तम् । आ । भर । हरिऽव: । मादयध्यै ॥३६.३॥

Atharvaveda » Kand:20» Sukta:36» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (तम्) उस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] से (अस्य) इस (पुरुवीरस्य) बहुत वीरों के प्राप्त करानेवाले, (नृवतः) श्रेष्ठ मनुष्योंवाले, (पुरुक्षोः) बहुत ऐश्वर्य वा अन्नवाले (रायः) धन की (ईमहे) हम माँग करते हैं। और (यः) जो [परमात्मा] (अस्कृधोयुः) अपनी छोटाई न चाहनेवाला, (अजरः) निर्बल न होनेवाला, (स्वर्वान्) बहुत सुखवाला है, (हरिवः) हे उत्तम मनुष्योंवाले ! [विद्वान् पुरुष] तू (मादयध्यै) आनन्दित करने के लिये (तम्) उस [परमात्मा] को (आ) सब प्रकार (भर) धारण कर ॥३॥
Connotation: - सब मनुष्य विज्ञान और ऐश्वर्य आदि बढ़ाने के लिये परमात्मा से प्रार्थना करके सदा प्रयत्न करें ॥३॥
Footnote: ३−(तम्) (ईमहे) याचनां कुर्मः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अस्य) (रायः) धनस्य (पुरुवीरस्य) बहुवीरप्रापकस्य (नृवतः) श्रेष्ठनृभिर्युक्तस्य (पुरुक्षोः) आङ्परयोः खनिशॄभ्यां डिच्च। उ०१।३३”। टुक्षु शब्दे, क्षि निवासगत्योः, ऐश्वर्ये च-कु प्रत्ययः, स च डित्। क्षु अन्ननाम-निघ०२।७। बह्वैश्वर्ययुक्तस्य। बह्वन्नोपेतस्य (यः) परमात्मा (अस्कृधोयुः) पॄभिदिव्यधिगृधिधृषिहृषिभ्यः। उ०१।२३। कृती छेदने-कु, तकारस्य धः। कृधु ह्रस्वनाम-निघ०३।२। सुप आत्मनः क्यच्। पा०३।१।८। अकृधु-क्यच्। क्याच्छन्दसि। पा०३।२।१७०। उप्रत्ययः, यद्वा, मृगय्वादयश्च। उ०१।३७। अकृधु+या प्रापणे-कु। सकार उपजनः, धुशब्दस्य धोभावः। अस्कृधोयुरकृध्वायुः कृध्विति ह्रस्वनाम निकृत्तं भवति-निरु०३।३। य आत्मनः कृधु ह्रस्वत्वं नेच्छतीति-दयानन्दभाष्ये-ऋक्०६।६७।११। (अजरः) जरारहितः। अनिर्बलः। दृढः (स्वर्वान्) सुखवान् (तम्) परमात्मानम् (आ) समन्तात् (भर) धर (हरिवः) हरयो मनुष्याः-निघ०२।३। हे प्रशस्तमनुष्ययुक्त (मादयध्यै) तुमर्थे सेसेनसे०। पा०३।४।९। मादयतेः-अध्यै प्रत्ययः। मादयितुमानन्दयितुम् ॥