तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः। यो अस्कृ॑धोयुर॒जरः॒ स्वर्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥
तम् । ईमहे । इन्द्रम् । अस्य । राय: । पुरुऽवीरस्य । नृवत: । पुरुऽक्षो: ॥ य: । अस्कृधोयु: । अजर: । स्व:ऽवान् । तम् । आ । भर । हरिऽव: । मादयध्यै ॥३६.३॥
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्य के कर्तव्य का उपदेश।