Go To Mantra

तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः। न॑क्षद्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥

Mantra Audio
Pad Path

तम् । ऊं इति । न: । पूर्वे । पितर: । नवऽग्वा: । सप्त । विप्रास: । अनि । वाजयन्त: ॥ नक्षत्ऽदाभम् । ततुरिम् । पर्वतेऽस्थाम् । अद्रोघऽवाचम् । मतिऽभि: । शविष्ठम् ॥३६.२॥

Atharvaveda » Kand:20» Sukta:36» Paryayah:0» Mantra:2


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (नवग्वाः) स्तुतियोग्य चरित्रवाले, (सप्त) सात (विप्रासः) [त्वचा, नेत्र, कान, जिह्वा, नाक, मन, और बुद्धि] व्यापनशील इन्द्रियों के समान (नः) हमारे (पूर्वे) पहिले (पितरः) पितृजन (तम्) उस (उ) ही (नक्षद्दाभम्) व्याप्त दोषों के नाश करनेवाले, (ततुरिम्) दुःखों से तारनेवाले, (पर्वतेष्ठाम्) मेघ में वर्तमान [बिजुली के समान शुद्ध स्वरूप], (अद्रोघवाचम्) द्रोहरहित वाणीवाले, (मतिभिः) बुद्धियों के साथ (शविष्ठम्) अत्यन्त बली [परमात्मा] को (अभि) सब ओर से (वाजयन्तः) जताते हुए हैं ॥॥२॥
Connotation: - जिस अनादि अनन्त परमात्मा की उपासना योगी जन सदा करते हैं, उसका ध्यान करके सब मनुष्य आनन्द पावें ॥२॥
Footnote: २−(तम्) प्रसिद्धम् (उ) एव (पूर्व) प्राचीनाः (पितरः) पालकजनाः विद्वांसः (नवग्वाः) अ०१४।१।६। णु स्तुतौ-अप्+गम्लृ गतौ ड्वप्रत्ययः। स्तोतव्यचरित्राः (सप्त) सप्तसंख्याकाः (विप्रासः) विप्राणां व्यापनकर्मणामिन्द्रियाणाम्-निरु०१४।१३। व्यापनकर्माणीन्द्रियाणि यथा। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः। सप्त ऋषयः-अ०४।११।९। (अभि) सर्वतः (वाजयन्तः) ज्ञापयन्तः सन्ति (नक्षद्दाभम्) नक्षतिर्व्याप्तिकर्मा-निघ०२।१८-शतृ, दभ्नोतीति वधकर्मा-निघ०२।१९। नक्षत्+दम्भु दम्भे हनने-अण्, नलोपश्छान्दसः। व्याप्नुवतां दोषाणां नाशकम् (ततुरिम्) आदृगमहनजनः किकिनौ लिट् च। पा०३।२।१७१। तॄ प्लवनतरणयोः, अन्तर्गतण्यर्थः। किन्। बहुलं छन्दसि। पा०७।१।१०३। इत्युत्वम्। दुःखेभ्यस्तारयितारम् (पर्वतेष्ठाम्) पर्वते मेघे स्थितां विद्युतमिव शुद्धस्वरूपम्-इति दयानन्दभाष्ये (अद्रोघवाचम्) अ०६।१।२। द्रोहरहितवाग्युक्तम्। कल्याणवाणीम् (मतिभिः) बुद्धिभिः (शविष्ठम्) अतिशयेन बलवन्तम् ॥